SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ । . - १. ४९] प्राकृतसर्वस्वम् । ४. ४१. तुडेरिएँ तच्छीलादौ विहितस्य तृडेरिरः स्यात् । भमिरो । सहिरो। ४. ४२. आल्विल्लोहालवंतेंतास्तु मतोर्मताः।। मतुष्प्रत्ययस्य स्थाने आलु इल्ल उल्ल आल वंत इंत इत्येते षट् मताः । ईसालू । गुणिल्लो । गुल्लो । हरिसालो । पुण्णवंतो । घरितो ॥ ४. ४३. हनोर्मतः मतोम॑तः स्यात् । हणुमंतो। हनुमानित्यस्यान्त्यहलो लोपे हणुमा ॥ ४.४४. _इणो वा स्यात् इण उत्तरस्य मतोम॑तो वा स्यात् । अग्गिमंतो, अग्गिवंतो। अंसुमंतो, अंसुवंतो ॥ ४. ४५. आल्वन्तादिण्णपि वा स्त्रियाम् । आल्वादेश उत्तर इण्णपि वा स्यात् स्त्रियाम् । ततः स्त्रियामीप्रत्ययः । लज्जालुइणी अज्जा, लज्जालू वा ॥ ४. ४६. उल्लस्तस्येदमित्यर्थे इण इति निवृत्तम् । तस्येदमित्यर्थे नाम्न उल्लः स्याद्वा । राउल्लं सेण्णं, राअईअं वा ॥ ४.४७. इलस्तत्र भवे भवेत् । वेत्येव । पुरिल्लो, पोरो वा ॥ ४. ४८. स्वार्थे च हश्च खार्थे च उल्लोल्लौ स्याताम् । हश्च स्वार्थे स्यात् । वेत्येवं । पुत्तुल्लो। पुत्तिल्लो । पुत्तहो। पुत्तो। एक्कोल्लो, एक्वेल्लो, अत्र बाहुल्यान्न बखः । एकहो ॥ ४. ४९. दीधैंकाद्रल्लो वेत्येव । खार्थे । दीर्घाद्रः स्यात् , एकात् लः स्यात् । दीहो, दीहरो। - - 44 UGA इरः; IO -ह. 45 UGIO अणुल्लो; A same as B. 46 U परिरित्तो; GI परिरित्तो (त्तो in o); A reads correctly. 47 BA अन्त्यहल्लोपे; em. act. to other Mss. 48 VOI FITOF; G AUTUST; A same as B. 49 UGIO at which is definitely erroneous. 50 UGIO हवः; A same as B: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy