SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ६. सहावा - ४. २१] प्राकृतसर्वखम् । ४. १४. विद्युदर्ज स्त्रियामात् स्यात् । अन्त्यहल इत्येव । सरआ । पडिवआ । विद्युति तु विज्ā ॥ ४. १५. रोरा स्त्रियामन्त्यहलो रः स्थाने रा स्यात् । गिरा । धुरा । ४. १६. क्षुधि हा क्षुधि अन्त्यहलो हा स्यात् । छुहा ॥ शरदो दः स्यात् अन्त्यहल इत्येव । सरओ ॥ ४. १८. दिक्प्रावृषोः सः स्यात् । अन्त्यहल इत्येव । दिसा । पाउसो ॥ ४. १९. आयुरप्सरसोर्वा स्यात् अन्त्यहलः स इति च । आऊ, आउसो । अच्छरा, अच्छरसा ॥ ४. २०. वक्रादौ बिन्दुरिष्यते । बिन्दुरागमः । स च लक्ष्यानुसारात् कचित् प्रथमांद् वर्णात् कचिद् द्वितीयाच परः। वक्रत्र्यवयस्याश्रुश्मश्रुनिवसनदर्शनस्पर्शाः। शुल्कप्रतिश्रुतमनस्विगृष्टिपुच्छातिमुक्ताद्याः ॥ वंकं । तसं । वअंसो । अंसू । मंसू । णिअंसणं । धातूपलक्षणमिति केचित् । विअंसणं । दंसणं । फंसो । सुकं । पडिंसुअं। बाहुल्यादिकारः स्यात् । मणंसी । गंठी । पुंछो । अइमुत्तं ॥ ४. २१. मश्व अन्त्यहलो मकारस्य बिन्दुः। किं । वणं । तुण्हेिं । “संधौ' (PS. IV. 1) इत्यादिना हखत्वमनुखारात् पूर्वं वक्तव्यम् । 19 UGO विज्जं; I विज्जू ; A om. 20 UG प्रथम; IO प्रथमा. 21 U क्रश; G क्तव; IO शक; A same as B. 22 B पडंसुत्तं which is corrupt.; UIO पडंसुअं: G पउंसुअं; A om. Em. is mine; cf. Vr. IV, 5. 23 UGउण्हं; I उतवं; 0 उपायं; A same as B... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy