SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ४२ मार्कण्डेयविरचितं [४. २२ - ४. २२. अचि वा अचि परे मो बिन्दुर्वा स्यात् । घरं आअदो, घरमाअदो । ४. २३. नङोहलि . हलि परे नङोबिन्दुः स्यात् । विंझो"। पंती ॥ ४. २४. तद्वर्गान्तो न वा वर्गे। वर्गे परे बिन्दुस्तद्वर्गान्तो न वा स्यात् । हलं कड्डइ, हलङ्कड्ढई । मंतं जवइ, मंतञ्जवइ । पिअं णेइ, पिअण्णेइ । हरिं णमइ, हरिण्णमइ । जलं मंथइ, जलम्मथइ॥ ४. २५. लुङ् मांसादौ मांसादौ बिन्दोलुंगे वा स्यात् । मांसं मांसलसंमुखमेवमिदानीं कथं नूनम् ॥ मंसं, मासं । मंसलं, मासलं । संमुहं, समुहं । एअ, एअं । इआणि, इआणिं । कह, कहं । णूण, णूणं । आकृतिगणोऽयम् ॥ ४. २६. सिंहे संस्कारादौ च नित्यं स्यात् । बिन्दो गित्येव । सीहो । सकारो । सक्कों। सक्किरिआ। सत्यवो । सत्थुअं। सत्थावो ॥ ४. २७. पुंसि सन्तप्रावृट्छरदः प्रेमादिवर्ज स्युः । नन्ताः सन्ताः प्रावृट् शरदित्येते पुंसि स्युः प्रेमादिवर्जम् । कम्मो । जसो । पाउसो । सरओ। प्रेमादिवर्जमिति किम् । पेम्मं । सिरं । णहं । अच्छरा ॥ ४. २८. काश्मीरसीमोष्मेमानः स्त्रियाम् कसुमीरा । सीमा । उम्हा। इमन्प्रत्ययः । --- 'पत्ता दिणं वड्डिमाँ' [ = प्राप्ता दिनं वृद्धिम् ] 24 UGIBO पर; correction acc. to A which seems to be most. sensible. 25 UGIO विरो. • 26 UG read and IO , in place of 6 in these exs, G om. the 2nd ex. 27 BUIO : ; em. aco. to G; A. om. 28 A simply वढिमा; U डु; I डा0 डू; G H for डूढ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy