SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [४. ६ - तरं, णिरुवमं, दुराआरो, दुराँसओ, दुरइक्कमो, पुणरुत्तं, पुणरवि, इत्यादयः प्रयोगाः संस्कृतादुन्नेयाः ।। दोर्लोपः स्यादुदुम्बरे । उंबरो ॥ ४. ८.. यसश्च संख्याशब्दानां यसो लोपः स्यात् । तेरह । तेवीसा । तेत्तीसौं । तेचत्तारीसौं । तेवण्णासा । एत्वं शय्यादेराकृतिगणत्वात् ।। ४.९. यावदादिषु वस्य वा । लोपः स्यात् ॥ . यावत्तावदेवकुलमेवमेवावटस्तथा। जीवितावर्तमानाद्या विज्ञेया यावदादयः ॥ जा, जाव । ता, ताव । देवउलं, देउलं । एअमेअ, एमेअ । अवडो, अडो । जीविअं, जी। 'संधौ' ( PS. IV. 1) इत्यादिना इ: स्यात् । आवट्टमाणो, अट्टमाणो। आदिशब्दात् आवट्टणा, अट्टणा । पावरओ, पारओ ॥ ४. १०... कालायसे यस्य लोपो वा स्यात् । कालाअसो, कालासो ॥ दस्य हृदये दस्य लोपो वा स्यात् । हिअअं, हि ॥ ४. १२. जस्य भाजने। जस्य लोपो वा स्यात् । भाअणं, भाणं ॥ ४. १३. अन्त्यस्य हलो नित्यं लोपः स्यात् । जसो । मणो । इंदई ।। ... 13 BUIO दुरीसमओ; G दुरूसओ; A om. ____ 14 UI तेत्तासा; o om.; AG same as B. ___ 15 UGI तेत्तोरीसा; o तेतोरिसा; A om. 16 IO अवंतो; अंतो; U त्तो, 'तो; A om. - 17 Bइकारः; the reading is adopted after the Mss. with single exception of A which agrees with B. .18 UGIO इदइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy