SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्राकृतसर्वस्वम् । इक्षुक्षुधाक्षुधौ चेति क्षुरादिः कथितो गणः ॥ छुरं । अच्छी । मच्छिआ । छीरं । सरिच्छो । छेत्तं । कुच्छी । उच्छू। छुहा । छुधं क्षुधं । छुा । कश्चिद् द्वित्वापन्नं छमिच्छति । तदयुक्तम् । 'धवलाअंतेसु सालिछेत्तेसुं ' [ = धवलायमानेषु शालिक्षेत्रेषु GS I. 9] इत्थादिलक्ष्यविरोधात् ॥ - ३. ४४ ] ३. ४१. क्ष्मस्य च स्यात् छ इत्येव । लच्छी । यक्ष्मणि जच्छो ३. ४२. छ इत्येव । [ . - क्षमावृक्षक्षणोत्क्षिप्त लक्षणो दक्षवक्षसी । क्षौरः क्षुण्णं तथोक्षा चेत्यादयः स्युः क्षमादयः ॥ खमा, छमा । आप्रत्ययान्तनिर्देशात् कम्मक्खमो । क्ष्माशब्दस्य विकर्षे क्षमा इत्यस्यापि खमा, छमा । वृक्षे व्यवस्थितविभाषया अत्वपक्ष एव छः । वच्छो, रुक्खो क्ख । एवमुत्वा एव क्षणे णो, कालविशेषार्थे तु 'वीसमामि खणं ' विश्राम्यामि क्षणम्, KP. III., SL. No. 13 ] । उक्वित्तो, उच्छित्तो । लच्छणो, लक्खणो । दच्छो, दक्खो । वच्छो, वक्खो । छारो, खारो । छुण्णं, खुण्णं । उच्छा, उक्खा ॥ ३. ४३. म्हः ष्मविस्मयपक्ष्मणाम् । ष्मस्य विस्मयपक्ष्मणोश्च युक्तस्य म्हैः स्यात् । उम्हा | विम्हओ | पम्हलं ॥ फो वा श्लेष्मणि ३. ४४. ष्मम्य फो वा स्यात् । सेप्फो । ' सेम्हा गरुई ' [ = श्लेष्मा गुरुः ] स्त्रीत्वं लोकतः ॥ IO भ; G ३४ Jain Education International 11 क्षमादेव 32 B puts ( ? ), but this also is the reading of Mss. 33 UIO •मालि०; 0 मालिच्छेछेसुसु. 34 UIOG ल०; A agrees with B. 35 MUIO क्षुण्ण; AG same as B. 37 UG विकल्पे. 38 39 I उक्खिभो; O दिक्खिभो; here confusion besween भ and त is noticed. 40 Mss. add here, 41 U म्भः २९ 36 G क्ष्मा क्षुण्णं च०; U क्षा ०. BA. om. For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy