SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ २८ मार्कण्डेयविरचितं [३. ३३ - [ = गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनस्विन्या मानः पीडनभीत इव हृदयात् ॥ H. 934 ] इति सप्तशैती । गद्ये गई, गज्जं । उद्यमे उद्दमं, उज्जमं ॥ ३. ३३. ध्यह्योझः । अनयोईः स्यात् । संझा । मज्झं । ग्राह्ये गेज्मं । दाह्ये डझं । साध्वसे ध्वस्य वा भवेत् ॥ ३२॥ झ इत्येव । सज्झसं, सद्धसं । युद्धे द्धस्य वेत्येके । जुझं, जुद्धं ॥ ३. ३५. अस्निग्धादौ ग्धर्धयोः स्निग्धादेरन्यत्र ग्धर्धयोढः स्यात् । विअड्डो । वड्डइ । कुलवड्डणो। स्निग्धादौ तु-सिणिद्धो । मुद्धो । दुद्धं । णिद्धणो । गोवद्धणो । स्निग्धादिराकृतिगणः॥ ३. ३६. दुब्धयोरपि कुत्रचित् । ढ इत्येव । वुड्डो । परिअड्डी । थड्ढो । लुब्धे लुड्ढो, लुद्धो इत्येके । कुत्रचिद्ग्रहणात् लोद्धओ, बुद्धी, सुद्धो, सिद्धी, समिद्धी इत्यादयः॥ ३. ३७. कस्कक्षां खः स्यात् । पोक्खरं । अवक्खरो । पक्खो ॥ ३.३८. क्वचिन्न स्यात् धाणुक्को । निष्क्रान्तौ णिक्कंती । णिक्कंपो । सक्कारो । सक्कअं ॥ ३. ३९. कचिद्वा णिक्को, णिक्खो । कंधो, खंधो । णिक्कमइ, णिक्खमइ इत्यादि ॥ ३. ४०. छः क्षुरादिषु ॥३३॥ क्षुरादिषु क्षस्य छः स्यात् । क्षुराक्षिमक्षिकाक्षीरसदृक्षक्षेत्रकुक्षयः । 30 UG सप्तपदी; I सप्तमगहि; 0 सप्तमगदि, all of which account for the scribal error for the actual word सप्तशती. A om. thr entire portion of comm, after the Kārikā. B puts a '(?) and traces the passage to Kavyapradipa IV, 17. 31 UG संकारो; IO संस्कारो; A om. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy