SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ३० . मार्कण्डेयविरचितं [३. ४५ - ३. ४५. कूष्माण्डे हः स्यादोत्वमुतस्तथा ॥ ३४॥ वेत्येव । तथेति हत्वे सति उत ओत्वं स्यात् । कोहंडो, कुम्हंडो । कोहंडी कुम्हंडी इति च लतायाम् । फले कोहंडं, कुम्हडं । सत्त्वान्तरे नित्यमित्यके। कोहंडो भासेइ ॥ ३. ४६. कार्षापणे हा ह इत्यनुवृत्तौवपि पुनर्ग्रहणं वानुवृत्तिनिरासार्थम् । युक्तस्य हः स्यात् । काहावणो ॥ ३. ४७. चिह्नन्धः युक्तस्य न्धः स्यात् । 'अणुअंपढुमइंधं' [ = अनुरागप्रथमचिह्नम्, R. I. 24 ] ॥ ३. ४८. पस्पयोः फत्वमिष्यते । पुष्पं । फद्धी ॥ ३. ४९. सस्य लोपः कचित् स्पस्येत्येव । णिप्पंदो । परोप्परं ॥ ३. ५०. पस्य क्वचित् लोपः स्यात् । वणस्सई वनस्पतिः । सिहइ स्पृहयति ॥ ३. ५१. छत्वं भवेत् क्वचित् ॥ ३५ ॥ स्पस्येत्येह । छिहा स्पृहा । ३. ५२. बाष्पेऽश्रुणि हा अश्रुणि वाच्ये बाष्पे युक्तस्य हः स्यात् । बाहो । अन्यत्र- 'बप्फ हेमंत 42 A हकारानुवृत्तौ. 43 IABO करणं, reading adopted after UG. 44 B चिन्हे; U lacks this rule but preserves the comm. 45 Mss. अनुराअपट्टिम० excepting A which agrees with B. B puts a bracket with blank space; I have traced it to R. I. 24 in which the actual reading is HITTYCATUg thus differing from Mk's other quotations elsewhere which also show variants in large measure from the readings of the edited texts. 46 UA परप्पर; G परप्फरं; IO परस्परं. 47 B om. Skt equivalent which is found in Mss. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy