SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ . - ३. २०] प्राकृतसर्वस्वम् । ३.१४. उष्ट्रे वा ष्टस्य ठो वा स्यात् । उट्ठो, उट्टो ।। ३. १५. अस्थ्यादेर्नित्यम् युक्तस्य नित्यं ठः स्यात् । अट्ठी । चउटुं, चउट्ठी । विसंठुलं । ग्रन्थौ गण्डा । इति दाढादित्वात् । उट्ठिअं इत्यादि तिङ्विधौ सिद्धम् ॥ ३. १६. थः स्तस्यास्तवस्तम्बे । स्तवस्तम्बाभ्यामन्यत्र स्तस्य थः स्यात् । स्तनः थणो । सुत्थिरो । थुई । स्तवस्तम्बयोस्तु तवो, तंबो ॥ ३. १७. खः स्थूणार्थे स्तम्भ स्थूणार्थे स्तम्भे स्तस्य खः स्यात् । खंभो । अन्यत्र- 'ऊरुत्थंभेण रुहिअं गमणं' [ = ऊरुस्तम्भेन रोधितं गमनम् ] ॥ ३. १८. स्फोटे स्थाणौ च अनयोर्युक्तस्य खः स्यात् । खोडो, खोडओ । खण्णू , नीडादित्वात् द्वित्वम् ॥ ३. १९. न हरार्थे ॥ २९ ॥ स्थाणावित्येव । हरार्थे स्थाणौ खो न स्यात् । थाणुं पणमह ॥ ३. २०. यय्याभिमन्यौ जा येय्ययोरभिमन्यौ च युक्तस्य जः स्यात् । कजं । सुज्जो । न्याय्ये णज्जं । सन्निाय्ये सण्णजे । शय्यायां सेज्जा । अहिमज्जू ॥ 13 UIO विसंठुलं; A om. 14 GABIO read स्तम्भे here; U स्तल्पे; I have corrected स्तम्भ to स्तम्ब; cf. Vr. III, 13. 15 Bom. 16 U तिम्बो; G तिम्भो; IO स्तम्बो; A तम्बो. 17 B ऊरुत्तंभेण संभिरं गमणं । A ऊरुत्तम्भेण रुम्भिअं गमणं । U ऊरुत्थम्भेण रुहिअं गमणं । G उरुदंभेण रुपा अग्गमणि । TO उरुस्थंभेण सहि मणं। Comparing these readings the original text seems to be what I have suggested above. This also confirms the reading Fird in Sū 16. For the meaning of रुहिअं ( = Skt. रोधितं) see रुहण in PS M. P. 715. 18 U सांन्नाय्ये; I0 सान्नाय्ये; A om. 19 U अहिमलजु; G असमज्जं; IO अहिमल्गु; H om. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy