SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ २४ द्वित्वापन्ननिर्देशोऽयम् । मार्कण्डेयविरचितं अकृतज्ञविज्ञदैवज्ञमनोज्ञाल्पज्ञसुकृतज्ञाः । अज्ञात्मज्ञपरज्ञाश्चित्तज्ञ श्चैवमाद्याः स्युः ॥ अकअणुओ, अकअजाणुओ । विष्णुओ, विजाणुओं । देव्वण्णुओ, देव्वजाओ । मणुओ, मणजाणुओ । अप्पण्णुओ, अप्पजाणुओ । सुकअण्णुओ, सुकाणुओ । अण्गुओ, अजाणुओ । अप्पण्णुओ, अप्पजाणुओ । परण्णुओ, परजाणुओ | चित्तण्णुओ, चित्तजाणुओ । कश्चिदिङ्गितज्ञमप्यत्रेच्छति । तन्मते इंगिअणुओ इंगिअजाणुओ इंगिअज्जो इति त्रयम् । अपिशब्दात् ञलोपोऽपि लक्ष्यानुरोधात् । अकअज्जो विज्जो मणज्जो इत्यादि ॥ श्मश्रुश्मशानयोरादिः ३. ७. लोप्य इत्येव । मंसू । मसाणं ॥ ३. ८. ३. १०. उभावपीत्यक्रमार्थम् । हरिअंदो || चकारः पूरणः । हकारो लोप्यैः । मज्झणो । हत्वापवादोऽयम् ॥ लक्ष्णस्य शलौ क्रतः ३. ९. लोप्यौ । लहं । सहं ॥ ३. १२. अधिकारोऽयमा पादसमाप्तेः ॥ Jain Education International [ ३.६ - मध्याह्ने हकारश्च ॥ २७ ॥ हस्याधो लमां स्थितिरूर्ध्व ३. १३. ष्टस्य ठः स्यात् । कट्टं । दिट्ठी ॥ ३. ११. हकारस्याधः स्थितानां णलमामूर्ध्वं स्थितिः स्यात् । पुव्वहो । कल्हारं । आह्लादे अल्हादो । बम्हणो । जिम्हो ॥ युक्तस्य शचावुभावपि हरिश्चन्द्रे । 9 IO preserve this Kārikā in a corrupt from : दैवकमनोशाल्पकसुकृतकाः । अज्ञात्मकपरपकाः ( -र्क in O )श्चित्तकश्चैवमाद्याः स्युः ॥ UAG including B have the correct text with single exception of U in अकृतज्ञ as अकृश. 10 मंसणं, मंसाणं; G मंसणं, समंमाणी; IO मंसणं; मंसीणं; A correctly agrees with B. 11 G पूरणार्थः । मध्याह्ने हकारार्थलोप्यः । 12 UIOG शलो मतः • For Private & Personal Use Only ठः ष्टस्य ॥ २८ ॥ www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy