SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ - ३.६] प्राकृतसर्वखम् । २३ तृतीयः पादः। ३. १. उपरिस्थाः कगडतदपबषसो लोप्याः उपरिस्थितो एते नव वर्णा लोप्याः स्युः । सोभाजुत्तं । मुद्धं । खग्गो । उक्कंठा । उत्तमे तलोपे पुनर्द्वित्वम् उत्तमं । उप्पलं । मुग्गो। सुत्तो । सद्दो। खुज्जो । छट्टो । खलिअं । षट्पदे छप्पओ । षण्मुखे छम्मुहो । स्थानिवद्भावाट्टलोपः । उपरिस्था इति किम् । अक्को । मुक्खो ॥ ३.२. अधो मनयः। अधः स्थिता मनयो लोप्याः स्युः । युग्मे जुग्गं । भग्ने भग्गं । सौख्ये सोक्खं ॥ ३. ३. लवराः सर्वत्र सर्वत्र उपर्यधो वा लोप्याः स्युः । वक्कलं । शुक्ले सुक्को । शब्दे सहो । बिल्वे बेल्लं । शके सक्को । अको ॥ इह सूत्रत्रये लक्ष्यानुरोधेन लोपः कचिदुपर्येव, कचिदध एव वानुसंधेयः । तथाहि-जुग्गं लग्गं इत्यादौ न गलोपः, बेल्लं बिल्लं पल्ललं इत्यादौ न ललोपः, ॐव्वं उविण्णं इत्यादौ न वलोपः, धम्मो घम्मो इत्यादौ न मलोपः ॥ ३. ४. द्रे रो वा लोप्य एव । चंद्रो, चंदो । इंद्रो, इंदो । भद्र, भई । विद्राँवणं इत्यत्र द्र-आदेशसामर्थ्यान्न लोपप्रसंगः ॥ । सर्वेङ्गिते ज्ञो नः॥ २६ ॥ अनयोरुपपदयोईकारे ओ लोपः। सव्वज्जो । इंगिअज्जो ॥ ३. ६. ण्णुअ जाणुअ इत्येतावप्यकृतज्ञादिषु स्याताम् । अकृतज्ञादिषु ज्ञो ण्णुअ जाणुअ इत्येतावादेशौ स्याताम् । एणुअ इति 1 UIOG 'क्खज'. 2 A स्था'. 3 10 उक्तश्च. 4 UIGO उमे; A om. b UIGO om. 6 भव; U ऊ; I उध्य; 0 उध्व'; उर्ध्वता; A om. 7 U भर्ध्वण; G अर्द्ध; I उर्धणं; 0 उर्ध्वता; A om. 8 UG विद्रावणं; IO वैद्रावणं; B बिंद्रावणं; A om.; em. is mine. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy