SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ २२ मार्कण्डेयविरचितं [२. ४२ - मंथो ( = मन्थः)। मंथणं । चंदणं । चंडणं । चंडणं चंडणो दाढादित्वात् ।। २. ४२. द्वित्वेऽपि नकारस्य द्वित्वे सत्यपि णः स्यात् । युक्तत्वादप्राप्तौ वचनमिदम् । उण्णओ। सण्णओ। उण्णमइ । उण्णेइ । प्रतिपन्नम् पडिवण्णं । अत्र द्वौ नकारौ णत्वं प्राप्तौ । केचिदेतादृशेषु विकल्पमिच्छन्ति – आसन्नं, आसणं । सन्नद्धं, सण्णद्धं,- 'सन्नद्धं परबलं रणायाससहं ' ( BH, XIII, 45) इति भट्टिः ।। २. ४३. आदेर्वा आदेर्नकारस्य णो वा स्यात् । नाराअणो, णाराअणो । नअरं, णअरं ।। २.४४. शषयोः सः सर्वत्र शषयोः सः स्यात् । सेसो । विसमसरो ॥ २.४५. . दशनि हः स्यात् ॥ २४ ॥ दशन्शब्दे शस्य हः स्यात् । दह । एआरह । बारहै । तेरह । चउद्दह ।। पण्णरह । सत्तरह । अट्ठारह । कथं 'दससु णहँदप्पणेसुं' [ = दशसु नख-. दर्पणेषु, SK. II, 17. 4] । प्रायोऽनुवृत्तेः समाधेयम् । २. ४६. वा नानि नाम्नि विषये दशन्-शब्दे शस्य हो वा स्यात् । दहरहो, दसरहो। दहबलो जिन भेदः, दसबलो । दहमुहो । दसमुहो ॥ २. ४७. दिवसपाषाणयोः सपोश्चैवमेव स्यात् । एवमेव हो वा स्यादित्यर्थः । दिअसो, दिअहो । पाहाणो, पासाणो ॥ २. ४८. छायायां यस्य तथा वाच्यश्चेदातपाभाँवः ॥ २५ ॥ यस्य यकॉरस्य तथा हो वा स्यात् । स्पष्टमन्यत् । छाही- 'आदीतौ बहुलम् ( PS. V. 31)' इतीत् । पक्षे छाआ ।। इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वखे भाषाविवेचने महाराष्ट्रयाम् अयुक्तवर्णविधिर्द्वितीयः पादः ॥ २ ॥ 51 UG नगर. 52 B reads तेरह after this word. 53 G दसमुहदप्पणेसुं; IO 'दप्पणेसु; A om. 54 UIO om. 55 UIGO छायाया. 56 IO 'श्चेमतपा'; U 'श्चेदामतपा; GA agree with B. 57 UIOA om. 58 UIGO om. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy