SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ - २. ४१] प्राकृतसर्वखम् । स्यात् । कुज्जकुसुमं ॥ २. ३४. दशतिदहत्योर्डः स्यात् अनयोर्धात्वोराद्यस्य डः स्यात् । डंसइ, डंसणो, डंसो । डहइ, डहणो, डाहो ॥ २. ३५. वा दोहददण्डदोलासु । एष्वादे? वा स्यात् । डोहलं । डंडो। डोला । पक्षे दोहलं इत्यादि। नामणिङि डोहलेइ, डोलेइ ॥ २. ३६. परुषादीनां फः स्यात् आद्यस्येत्येव । परुषं परिघः परिस्खा परिधिः पनसश्च परुषादिः ॥ 'फरुसं । फलिहो । फलिहा । फलिही । फणसो ॥ २. ३७. बिसस्य भः आद्यस्य भः स्यात् । भिसं । 'सिसिरेण कअं भिसिणिसंडं, [ = शिशिरेण कृतं बिसिनीषण्डम् , GS. I. 8 ] ॥ २.३८. मन्मथे वः स्यात् ॥ २३ ॥ आद्यस्येत्येव । वम्महो । २. ३९. लाङ्गलादेो वा आद्यस्य णो वा स्यात् । लंगूलं, णंगूलं । लंगलं, णंगलें। अस्फुटवाग लोहॅलः । लोहलो णोहलो ॥ २.४०. षट्शावकसप्तपणे छः। एषु आद्यस्य छः स्यात् । छप्पओ, छम्मुहो। छाँवओ । स्वार्थिकस्य कस्याप्राधान्यात् छाओ। छत्तिवण्णो । २. ४१. नो णः आद्यस्येति निवृत्तम् । 'आदेर्वा ( PS. II. 43 )' इति वक्ष्यमाणत्वात् । सर्वत्र नस्य णः स्यात् । नयनं णअणं । वणं । वाणरो । अयुक्तस्येत्येव । 45 NI कु'; 0 कुज्जं'; A same as B; G कुन्दकुसुमं. 46 B संद; U सिण्ड, G सिण्णं; IO सिण. 47 U om. 48 G alone adds this sent.; cf. Vr. II, 40. 49 B reads 31931. 50 U आधेनेति; G आयावेति; IO आयनेति; A same as B. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy