SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ २० मार्कण्डेयविरचितं [२. २८ - २. २८. वः कैटभे कैटभे भो वः स्यात् । केढवो ॥ २. २९. हरिद्रादौ रोल हरिद्रादौ रस्य लः स्यात् । मुखराङ्गारयुधिष्ठिरसुकुमाराश्चरणपरिघकरुणाश्च । . परिखा किरात इत्यादयो हरिद्रादयः प्रोक्ताः ॥ हलैदा । मुहलो । इंगीलो । जहिट्ठिलो। सुउमालं । चलणो। फलिहो । कलुणा । फलिहा । चिलादो ॥ २. ३०. आद्यस्य यो जः स्यात् । अनादाविति निवृत्तम् । अयुक्तस्येत्यनुवर्तत एव । पदाद्यस्य यस्य जः स्यात् । जोव्वणं । जुत्तं । गाँढजोव्वणीत्यादौ प्राकृतपदयोः समासः । अनीद्यस्य तु पओहरो । विरसं विरहायासं ( MM. VI. 10)॥ २. ३१. यष्टयां ला यष्टयां यस्य लः स्यात् । लट्ठी । तणुलट्ठी ॥ २. ३२. चो म्लेच्छार्थकिराते म्लेच्छार्थकिरातशब्दे आद्यस्य चः स्यात् । चिलादो । अन्यत्र - 'हरकिराओ अज्जुणेण समं जुज्झइ ' [ = हरकिरातः अर्जुनेन समं युध्यति ] । अत्र लत्वं च स्यात् । न । प्रायोऽनुवृत्तेः ॥ २. ३३. खस्तु कुब्जकन्धरयोः॥ २२ ॥ अनयोराद्यस्य खः स्यात् । खुज्जो । खंधरा । अनभिधानात् पुष्पार्थस्य न 39 UI.O हलदा. 40 UG om. 41 B वारजोवणी; UI गा च जोवृणी; G गा च योवृणी; A om. The readings. thus shown clearly prove that there is a confusion here with the actual word TTG Toquft; hence the em. Moreover, the reading of B is not a correct word. It might well have been वारजुवई. 42 UIGO अनाद्यन्तस्य'; A agrees with B. 43 This word has been confused with the main rule which is giveu. as चो म्लेच्छार्थकिरातशब्दे in UIG. 44 U हरकिराओ अज्जणेण समं जुज; IO हरकिराए अज्जणेण समं जुज; G हरकिराफ अजनेश समं जुवा A agrees with B as given above. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy