SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ - २. २७] प्राकृतसर्वस्वम् । १९ २. १८. टस्य डः -स्यात् । पअडं ॥ २. १९. शकटौंदौ ढः शकटसटाकैटभेषु टस्य हुँः स्यात् । सअढं । सढा। केढवो ॥ २. २०. स्फटिके ला टस्य लः स्यात् । फलिहो ॥ २. २१. अथ ठस्य ढः ॥२०॥ स्यात् । सढो । पढइ ॥ २. २२. अकोठे ल. अकोठे ठस्य ल्लः स्यात् । अंकोल्लो । अङ्कोलशब्दे सत्यपि सूत्रमिदम् अंकोढो मा भूदित्येदर्थम् ॥ २.२३. डस्य लः स्यात् णिअलो। तलाओ ॥ २. २४. शिफादौ फस्य भो भवेत् । सिभा । सेभो । शेफालिकायां सेभालिआ, शफर्या सभरी इत्याद्यपि कश्चित्॥ २. २५. हः खघथधभां च स्यात् । एषां पञ्चानां चकारात् फस्य च हः स्यात् । मुहं । मेहो। पहो। रहो। बहिरो । गहिरं । कफे कहो । सहलं । न बिन्दोरिति वक्तव्यम् । संखो । संघो । मंथणं । संघं । संभवो । संफुल्लं ॥ २. २६. ककुदे दस्य हः स्यात् । कउहं वसहस्स ॥ २. २७. औषधादौ ढः ॥२१॥ औषधादौ यथालाभमेषां ढः स्यात् । ओसढं । प्रथमे पढुमं । शिथिले सिढिलं । निषधे णिसँढो ॥ 32 UIGO सडः स्यात्. 33 UGट:. 34 एड:; so also ड in place of ढ in ex. . 35 10 लुः in confusion with Oriya ल. Other Mss. read correctly. 36 The sign. (*) has been given before such sentences by B; UIO न विकल्पोरिति'; G न बिल्वोरिति ; A om. 37 BG सिधिले; I सिदले; U सिष्टिन्धले; 0 सिंढले; A om.; cf. Bham. II, 28. 38 B निसढो; U निषढो; G निषेढो; A णेसढो; of. Bham. II, 28. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy