SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ २६ मार्कण्डेयविरचितं [३.२१ - ३. २१. तूर्यादौर: यस्येत्येव । तूर्यादौ र्यस्य रः स्यात् । तूर्यपर्यन्तसौन्दर्यसौटीर्याश्चर्यधैर्यकम् ॥ तूरं । पेरंतो । सुंदेरं । सोडीरं" । अच्छेरं । धीरं । सूरशब्दात् सूरो ॥ . ३.२२. चौर्यसमे रिआ। चौर्यसमे र्यस्य रिअः स्यात् । . माधुर्यधुर्यगाम्भीर्याचार्यस्थैर्यमव्ययं तिर्यक् ॥ चोरिअं । माहुरिअं । धोरिअं, तुण्डादित्वादोत्वम् । गंभीरिअं । आआरिओ। तिरि# । थेरिअं । अनव्ययं तिर्यक्तः तेरच्छं। तिरच्छं इति दाढादित्वात् । निरो माल्ये लिों इति वक्तव्यम् । णिम्मालिअं॥ ३. २३. शौर्यार्यभार्याश्चर्ये वा एषु यस्य रिअः स्याद्वा । सोरिअं, सोज्जं । आरिओ, अज्जो । भारिआ, भज्जा । अच्छरिअं, अच्छेरं ॥ ३. २४. पर्यस्तादिषु लो भवेत् ॥ ३० ॥ र्यस्येत्येव । पर्यस्तः पर्याणं पर्यङ्कः सौकुमार्य च ।। पल्लत्यो । पल्लाणं । पल्लंको । सोअमल्लं, सोमल्लं संधावल्लोपात्, सोमालं दाढादित्वात् ॥ ३. २५. आद्रे द्रस्य न वा स्यादादेरोच्च युक्ताधिकारेऽपि द्रस्येति कृतम् अर्पिते निवृत्त्यर्थम् । आर्दै द्रस्य लो" न स्यात् । आदेरोच्च न वा स्यात् । ओल्लं, अल्लं । ओई, अदं ॥ ३. २६. अर्पितेऽप्येवम् । एवमिति आदेरोद्वा स्यात् । ओप्पिअं, अप्पिअं॥ 20 G शौण्डीर्य in place of शौटीर्य. 21 G सोंडीर; 0 साडीरं; A om. 22 B & Mss. read it before थेरिअं. 23 B puts (?)' here. 24 UGIO लता; A om. 25 UIO लोपो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy