SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [२.१ द्वितीयः पादः। २. १. अयुजोनादौ अयुगयुक्तः । अधिकारोऽयम् । अयुज इत्या पादसमाप्तेः । अनादाविति 'आद्यस्य यो जः स्यात् ( PS. II. 30 )' इति यावदधिकृतं वेदितव्यम् ॥ २. २. प्रायः कगचजतदपवयवां लोपः। एषां दशानामयुक्तानामनादौ स्थितानां प्रायो लोपः स्यात् । पाके पाओ। मृगे मओ। शच्यां सई । सचिवे सइवो । गजे गओ । सुते ओ । मदे मओ। कपौ कई । प्रबुद्धे पउँदो । पीयूषे पीऊसं । देवे देओ। प्रायोग्रहणात् उरअडं, णहअरो इत्यादौ नित्यम् । सुकई, चूचुअं, अंसुजलं, भवणं, सेवा इत्यादावप्रवृत्तिः । देअरो, चावो चाओ, सुगमो सुअमो इत्यादौ विकल्पः। दोहाइजई इत्यादावादेरपि लोपः देवरो । लक्ष्यानुसाराद् बोद्धव्यः । अयुक्त इति किम् । मक्कडो । मोग्गरो । तप्तम् तत्तो । तिव्वो । अनादाविति किम् । कई । गाओ । चलो । जलं । 'अनादावदितौ वर्णौ पठितव्यौ यकारवत्' इति पाठशिक्षा । . प्रायोग्रहणतश्चात्र कैश्चित् प्राकृतकोविदः । ___ यत्र नश्यति सौभाग्यं तत्र लोपो न मन्यते ॥ सवहो । पआदो॥ २. ३. यमुनायां मः यमुनायां मस्य लोपः स्यात् । जउणा ॥ 1 G अयुग्लोपोऽनादौ; UIO अयुक्तोऽनादौ; A talies with B. Comm. UGIO अयुक्त in place of अयुज. 2 G द्वादशानाम् . 3 This sent. found in Mss. with slight variation in A (त्वरं faaro) is lacking in B. 4 All the Mss. including B read प्रवृत्ते पउत्तो. But since there is only one root, i. e., वृत् with labial व and not with medial ब, I bave emended supposing the same to be originally from बुध, cf. Tv. I. 3, 8. 5 BO om. but UIG read it here. A om. portion after the word देओ. 6 Mss. दोहाइज्ज. 7 Gom. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy