SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ - १. ५२ ] प्राकृतसर्वस्वम् । १. ५२. उत्सौन्दर्यायेषु नित्यं स्यात् ॥ १७ ॥ सौन्दर्यादिषु औत उत्स्यान्नित्यम् । सौन्दर्य शौण्डिकः शौण्डो दौवारिकोपविष्टके । कौक्षेयपौषपौलोमीमौञ्जीदौःसाधिकादयः ॥ सुंदेरं । सुंडिओ । सुंडो। दुआरिओ। उअविट्ठअं । कुक्खेओ। पुसो। पुलोमी । मुंजाअणो । मुंजी । दूसाहिओ ॥ इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे भाषाविवेचने महाराष्ट्रया मज्विधिः प्रथमः पादः ॥ १ ॥ 89 U दुस्साहिओ; IO दुसरिः; G दुस्सारिओ; A om. 90 Mss. विरचने. - Hero to get: इसारो . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy