SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १४ सैन्धवभैक्षाजीविकनैयोगिकपण्डपातिकः प्रोक्ताः ॥ सिंघवं । भिक्खाजीविओ । णिओइओ । पिंडवाइओ । ईद्धैर्यस्य १. ४६. ऐत ईत् स्यात् । धीरं ॥ १. ४७. मार्कण्डेथविरचितं प्रकोष्ठे ओतोद्वा ॥ १६॥ कस्य च वः स्यात् प्रकोष्ठे ओतः स्थानेऽद्वा स्यात् । तत्संनियोगात् कस्य च वः स्यात् । पवट्ठो, ओट्टो || १. ४८. औदोत् औदोत् स्यात् । सोक्खं । पोढा । महिसी । 1 १. ४९. पौराद्येषु औदउ स्यात् । अपराधेषु पौरः कौरवपौरुषपौत्रौचित्यानि कौशलं क्षौरम् ॥ परो । कउरवो । पउरिसं । पउत्तो । अउंचित्तं । कउसलं । खउरं । खउरिअं ॥ 82 84 86 88 १. ५०. मौन मारयोर्वा । अनयोरौदउ वा स्यात् । मउणं, मोणं । 'मोणं हासो तहा तहा अ उणि ' [ = मौनं हासस्तथा तथा च उन्निद्रम् ] इति शृङ्गारोत्कर्षे । मउली, मोली । — चाउहाणर्कुलमोलिम्रालिअ ' [ = चौहाणकुलमौलिमालिका, KM. I. 11 ] इति राजशेखरः ॥ १. ५१. आच्च स्याद् गौरवे ̈ गौरवे“ औत आत् स्यात् । चकारादोच्च अउ च स्यात् । गारवं, गोरखं, गउरखं ॥ [ १.४६ - UGIO नैयायिक; A नैत्योमिक. 83 UGIO पातिताः . 85 UIA अ च A om. this Sūtra and its comm. UGIO चौहाणकुमोलि०. 87 B om. Jain Education International For Private & Personal Use Only G शुण्नौरोवर्गे. O same as B. www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy