SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ - १. ४५] प्राकृतसर्वस्वम् ।। १.४१. वेदनादेवरकेसर एत इत् ।। १५॥ एषु एत इत् स्यात् । मण्डूकप्नुतिन्यायेन वानुवृत्तिः । विअणा । दिअरो। किसरो । पक्षे । वेअणा, देअरो, केसरो ॥ १. ४२. एदैतः ऐतः स्थाने एत् स्यात् । सेण्णं । सेलो । भट्टिकाव्ये- 'ऐरावणमदपरिमलगंधवहबद्धदंतिकुलसंरंभं' (BH XIII. 133) इत्यपभ्रंशभाषाया एव समावेशो न प्राकृतस्य । प्राकृते सर्वथाप्यैकारासंभवात् ॥ १. ४३. दैत्यादेरइर्भवेत् ऐत इत्येव । एतोऽपवादः। दैत्यवैदेहवैदेशवैशम्पायनकैतवम् । खैरवैशाखचैत्यादिरेष दैत्यादिको गणः ।। दइच्चो । वइएहो । वइएसो। वइसंपाअणो। कइअवं । सइरं। वइसाहो । चइत्तं, व्यत्ययादित्वान्न चत्वम् । आदिशब्दात् 'वेलाचंदणदुमो मइंदेण धुओ' [ = वेलाचन्दनद्रुमो मैन्देन धुतः, R. IV.7 ] इति सेतुः॥ १.४४. वा तु दैवादेः। तु पादपूरणे । दैवादेरैतः स्थाने ऐः स्याद् वा ॥ दैवं भैरवकैरवचैत्रीः कैलासवैरजैत्राद्याः ॥ देव्वं, ईव्वं । सेवादित्वाद् द्वित्वम् । भइरवो । कइरवं । चइत्तो । कइलासो। वइरं । जइत्तो । पक्षे भेरवो, केरवं इत्यादि ॥ १. ४५. इत्सैन्धवादिषु स्यात् सैन्धवादिषु ऐत इत्स्यात् । 73 BA न्यायाद् ; reading is adopted after UG; IO न्याय. 74 G पक्षे अणेत्यादि, rest om. 75 B सर्वधा; reading adopted after Mss. 76 10 h probably in confusion with 7 in Oriya alphabet. 77 Here G adds the Sanskrit rendering of the passage and then writes इति छाया; .U reads धुवो for धुओ; ० मायदेन; UI मइदेन; A om. It is to be noted that मैन्द was a monkey of that. name in Rāmāyana. See also R. IV. 7. 78 U अ इत्. 79 G दैव. 80 UIO चैत्रा; G चैत्र. 81 B दइव्वं; acc. to rules this is wrong; of. Bham, I. 37. Mssa give the correct one and hence the em. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy