SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ -२.१०] प्राकृतसर्वखम् । २.४. मदकलमरकतयोः कस्य गो भवति ॥ १८॥ मअगलो । मरगअं॥ २. ५. मौ शीकरचन्द्रिकयोः अनयोः कस्य क्रमेण भमौ स्याताम् । सीभरो । चंदिमा ॥ २. ६. हो निकपस्फटिकचिकुरेषु । एषु कस्य हः स्यात् । णिहसो । फेलिहो । चिहुरो ॥ २. ७. ऋत्वादेस्तो दः स्यात् ऋतुरजततातसंयतकिरातसंहृतिसुसंगतक्रतवः । __ संप्रति सांप्रतमुपसर्गात् परतः कृतिवृती वृतश्चापि । प्रभृतितं मित्याचा ऋत्वाद्याकृतिगणे ज्ञेयाः ॥ उदू। रअदं । तादो । संजदो। चिलादो। संहिदी। सुसंगदं । कदू। संपदि। संपदं । उपसर्गात् परतः कृतिवृती यथा- आइदी । विइदी। पइदी। उवैइदी । अईदी । आवुदी । परिवुदी । णिव्वुदी । संवुदी । विवुदी । आवुदो। संवुदो । परिवुदो । पवुदो । विवुदो । पहुदी । वदं ॥ क्वचिन्न वा तो दः कचिन्न वा स्यात् । सुरदं, सुरअं । हदो, हओ । आअदो, आअओ। इत्यादि ॥ वसतिभरते हः ॥१९॥ अनयोस्तो हः स्यात् । वसही। भरहो ॥ २.१०. डा प्रत्यादौ प्रत्यादौ तो डः स्यात् । प्रति वेतसः पताका हरीतकी व्यापृतं मृतकम् । प्राकृतमिति सप्तैते प्रत्यादिगणः समुद्दिष्टः ॥ 8 I0 उभौ, evidently in confusion with Oriya भ. 9 IO फलित्वो. 10 UGIO सुसंहत; A agrees with B. 11 UIO वतम् ; G हतम् . 12 I0 रुत्वाकृति. 13 UG retain original क in all these exs., em. act. to IO. 14 UI अवसदि. 15 UIGBO णिवुदी, but of. Bham. II, 7. 16 Gहादं. 17 A om. 18 A om. 19 A प्राभृतम् . प्राकृत.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy