SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [१. ८ - शय्यासौन्दर्यपर्यन्तग्राह्याश्चर्यास्त्रयोदशैं । वल्लीवृन्तोत्कराद्याश्च शय्यादिरिति कीर्तितः ॥ सेजा । सुंदरं । परंतो। गेझं । 'पीणतणेदुग्गेझं' [ = पीनत्वदुर्गाह्यम् , R. I. 3 ] इति सेतुः । अच्छेरं । तेरह । वेल्ली । वेटं । ऋतोऽत्वे एत् । विंटं इति कश्चित् । उक्केरो ॥ बदरे देनौत् । बदरे देन सहादेरत ओत् स्यात् । बोरं । बोरी ॥ १.९. लवणस्य वेन समम् ॥ ९ ॥ वेन समं लवणस्यादेरत ओत् स्यात् । लोणं । भट्टिभाषासमावेशे- 'आरीणं लवणजलं' इति शौरसेनीसमावेशे ॥ लावण्यस्य विकल्पेन वेन सममादेत ओत् स्यात् । ह्रस्वोक्त्या दीर्घोपलक्षणम् । लोण्णं, लाअण्णं ॥ १. ११. वा मयूरमयूखयोः। स्यात् अनयोर्यकारेण सह आदेरत ओद् वा स्यात् । मोरो, मऊरो। मोहो, मऊहो । १. १२. चतुर्थीचतुर्दश्योस्तुना अनयोस्तुना सहादेरत ओत् स्याद् वा । चोट्ठी, चउट्ठी । चोदही, चउँही । स्त्रीलिङ्गग्रहणादन्यत्र चउट्ठो, चउद्दहो॥ १.१३. अदातो यथादिषु ॥१०॥ आदेरत इति निवृत्तम् । वेत्येव । यथादिष्वातोऽद्वा स्यात् । यथातथातालवृन्तप्राकृतोत्खातचामराः । चाटुप्रवाहप्रस्तावप्रहरा हालिकस्तथा । माजोरश्च कुमारश्च मरालः खादितादयः ॥ ___ 37 G सौन्दर्यपीडापर्यन्तमाश्चर्य च; also ex. पेण्डा, पीडा. • 38 U पेड्डा; I पेड्रः 0 पेडा. 39 U पीणत्तणदुचशूगज्जा इति; G पणत्तण । दुश्चज्जा; 0 पाणउता दुश्च।। जात; I पाणउतादुश्चे । जात. 40 UG समादेः; A सहादेरत ओ वा. 41 G om. this line. 42 UIO om. last two exs.; G मोखो, मऊखो. 43 B चोत्थी, चउत्थी; em. act. to Mss. Cf. PS. III. 15. 44 A reads न after अन्यत्र; B reads चउत्थो; em. act. to Mss. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy