SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्राकृतसर्वखम् । १. १. सिद्धं पाणिन्यादेः पाणिन्यादिमतसिद्धं धातुनामलिङ्गकारकविभक्तिवचनकृत्तद्धितसमासादिकं सर्वमङ्गीक्रियते । यदाह परमर्षिर्भरतः- 'धातुप्रातिपदिककृत्तद्धितसुप्तिङ्समासादीनां तेऽर्थास्ताश्च विभक्तयः, परिणतिरिह परमन्या ' इति ॥ १. २. आदेरत: आदेरित्या पादसमाप्तेरधिकारः। अत इति यथासूत्रं ( PS. 1. 13) यावत् ॥ १. ३. आन्न वा समृद्ध्यादौ । समृद्धयादावादेरत आन् न वा स्यात् । समृद्धिः प्रतिसिद्धिश्च प्रसिद्धिः प्रकटं तथा । प्रसुप्तं च प्रतिस्पर्धी मनस्वी प्रतिपत्तथा अभियातिः सदृक्षं च समृद्धयादिरयं गणः॥ सामिद्धी, समिद्धी । पाडिसिद्धी, पडिसिद्धी। पासिद्धी, पसिद्धी । पाअडं, पअडं । पासुत्तं, पसुत्तं । पाडिप्फद्धी, पडिप्फद्धी । माणंसी, मणंसी । पाडिवआ, पडिवआ । आहिआई, अहिआई । सारिच्छं, सरिच्छं । लिङ्गविशिष्टग्रहणात् पाअडो माणंसिणी इत्यादि ॥ १. ४. स्वप्रेषत्पक्काङ्गारमृदङ्गव्यजनवेतसेष्वित्स्यात् ॥ ८॥ आदेरत इत्येव । वेति निवृत्तम् । सिविणो। ईसि । पिक्कं । इंगालो। मुंइंगो । विअणं । वेडिसो ॥ १. ५. प्रथमे प्रथयोर्युगपत् क्रमेण वोद्भवति अत इत्येव । पुटुमं, पढुमं, पढुमं ॥ १. ६. . लुगरण्ये। अरण्ये आदेरतो लुक् स्यात् । वेति निवृत्तम् । रणं ॥ १. ७. एच्छय्यादौ शय्यादावादेरत एत् स्यात् । 31_IO परन्येति; G वरमन्येति. 32 U आदेरित्यस्य आ समाप्तेः. 33 G om. this line. 34 GU अभिजाति; IO जातिः. 35 U मुतङ्गो. 36 I adds उकारो विधीयते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy