SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं कथं द्राविडीमप्यपास्य टाकी प्रतिपाद्यते । तेनापि टॉकी प्रतिपाद्य 'टेक्कदेशीयभाषायां दृश्यते द्राविडी तथा । अत्रैवायं विशेषोऽस्ति द्राविडेनादृता परम् ॥' इति टाक्क्यामेव द्राविड्या अन्तर्भावस्य उक्तत्वात् टॉकीप्रतिपादनमेव न्यायः॥ नागरो वाचडचोपनागरश्चेति ते त्रयः । अपभ्रंशाः परे सूक्ष्यभेदत्वान्न पृथङ्मताः ॥ ५॥ एषु त्रिष्वन्येषामन्तर्भावं तत्रैव वक्ष्यामः ।। कैकेयं शौरसेनं च पाञ्चालमिति च त्रिधा । पैशाच्यो नागरा यस्मात्तेनाप्यन्या न लक्षिताः ॥६॥ तथा च स एवाह-'अपरे लोकतः' अवधारणीया इत्यर्थः । सूक्ष्मभेदत्वात्तां भेदः केतुं न शक्यते । तथा इक्षुक्षीरघृतादीनां माधुर्यस्यान्तरं महत् । तथापि नैतदाख्यातुं सरखत्यापि शक्यते ॥ इति ।। (K. D. 1. 38) अतः षोडशधाभिन्नभाषालक्ष्म प्रचक्ष्महे । वेद्या विदग्धैरपरास्तत्तद्देशानुसारतः ।। ७॥ तत्र सर्वभाषोपयोगित्वात प्रथमं महाराष्ट्रीभाषा अनुशिष्यते । यथाह परमा-- चार्यों दण्डी महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः । . सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥ इति ॥ ( K. D. 1.39. ) which even U is not free. This removes the doubt raised by GRI ERson in his · Prakrit Vibhāsās'. For the words 33 and she see also Apte's Skt. Eng, Dictionary, pp. 124–25. U has fhai in place of: गामिन्यां. 22. UIO शकी; G शाकी. 23 G डक्कदेशीय० 0 टक्कदेशिभाषायां. 24 B द्रविडेन; em. is acc. to Mss. 25 U टाकी; G च्छक्या:. 26 IO वाचंतश. 27 G कैकयम्. 28 G om. अव; U लोकतो करणीया. 29 B वक्तं; reading adopted is after the Mss. 30 UTO om. सर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy