SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्राकृतसर्वखम् । गौडौ—हैवपाश्चात्यपाण्ड्यकौन्तलसँहलाः । कालिङ्गप्राच्यकार्णाटकाञ्च्यद्राविडगौर्जराः । आभीरो मध्यदेशीयः सक्ष्मभेदव्यवस्थिताः । सप्तविंशत्यपभ्रंशा वैतालादिप्रभेदतः ।। काञ्चीदेशीयपाण्ड्ये च पाञ्चालं गौडमागधम् । वाचडं दाक्षिणात्यं च शौरसेनं च कैकयम् । शाबरं द्राविडं चैव एकादश पिशीचजाः ॥ इति वदन्ति, तत् कथमुच्यते मिलित्वा षोडशेति । तत्राह__महाराष्ट्री शौरसेनी प्राच्यावन्ती च मागधी । इति पञ्चविधा भाषा युक्ता न पुनरष्टधा ॥३॥ तेनैव ___ 'शौरसेन्या अदूरत्वे मागध्येवार्धमागधी ।' इत्युक्तत्वात् , दाक्षिणात्यायाश्च लक्षणाकरणात् , बालीक्याश्च रेफख लत्वमात्रेण भेदात् , आवन्त्यामेवान्तर्भावादिति भावः । रेफस्य लत्वमपि लक्षणमस्त्येवेति चेत् , संस्कृतेऽपि केषांचिद् रलयोरैक्यस्मरणमिति न दोषः ॥ शाकारी चैव चाण्डाली शाबर्याभीरिका तथा । टोंकीति युक्ताः पञ्चैव विभाषा न तु षड्विधाः ॥४॥ ओड्यास्तु ओड्रदेशभाषानुगामिन्यां शाबर्यामेवान्तर्भावादिति भावः । ननु । 13 B गौडौद्रावैवपाश्चात्य०; G गौडौद्रादेवपाश्चात्यपाण्ड्यकौन्तलसौहलाः; I गौडौद्रादेव ... कौन्तलसौंहलाः; O कौडलसौहलाः. The probable reading seems to be what I have suggested. Of. also names of dialects as quoted from the Pralertacandrika by Dr. D. C. SARKAR in his 'A Grammar of the Prakrit Language'. 14 G कालिङ्ग०. 15 G केकयम्. 16 UGIO पिशाचकाः. 17 Mss . read incorrectly मागध्याम् in place of आवन्त्याम्. 18 IO अस्तु वेति ; U अस्त्वेवेति. 19 UI शक्कीति ; G शाकीति ; शकीति. 20 UGIO षविधा. 21 Mss. including B read ढ in place of ड in the words औडयास्तु and acta. The reading a in said words seems to be the outcome of the influence of South Indian pronunciation as a result of the copying of the original treatise by the South Indian scribes from Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy