SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं देश्यं च केचन ॥१॥ लक्षणैरसिद्धं तत्तद्देशप्रसिद्धं महाकविप्रयुक्तं लडह-पेट्ट-तोक्खादि । यदाह भोजदेवः देशे देशे नरेन्द्राणां जनानां च स्वके स्वके । । भङ्गया प्रवर्तते यस्मात् तस्माद् देश्यं निगद्यते ॥ इति ॥ तच्च भाषाविभाषापभ्रंशपैशाचभेदतः। चतुर्विधं, तत्र भाषा विभाषाः पञ्चधा पृथक् । अपभ्रंशास्त्रयस्तिस्रः पैशाच्यश्चेति षोडश ॥ २ ॥ भाषा इति शेषः ॥ ननु महाराष्ट्री तथावन्ती शौरमेन्यर्धमागधी । बाह्रीकी मागधी प्राच्येत्यष्टौ ता दाक्षिणात्यया ।। शकाराभीरचाण्डालशबरद्राविडौइँजाः । हीना वनेचराणां च विभाषा नाटकाश्रयाः ॥ ब्राडो लाटवैदर्भावुपनागरनागरौ । बार्बरावन्त्यपाञ्चालटाकेमालवकैकयाः ॥ 7 G वेण्टतोकभादि; I कुड(?)हपेट्टतोक्खादि ;0 कुडुहपेट्टतोकस्यादि. This portion is lacking in U. One entire folio containing the text from स्वल्पाक्षर... ete. up to द्राविडगौर्जराः has been damaged and lost.. The reading of B. ...तोक्खादि has been retained. Yet the word तोक्ख is of doubtful meaning. The real word might be खोक्खा ; cf. ( GS. VI. 31 ), the sound produced by the monkeys, which is also. a Deśya word. In that case the reading would be arratie instead of तोक्खादि. The word might also be चोक्खा or चोक्ख ; see PSM, p. 332. 8 GIO विभाषाश्च पञ्चधा च पृथक् पृथक्. 9 G दाक्षिणात्ययाम्. 10 O adds not to both the lines of the verse, but other Mss. and B omit it. Mss. including B read औढजा in place of औडजा which I have preferred here. 11 G प्राचतो;IO ब्राडडो. 12G शकमालव...; IO शकमालव... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy