SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेय - कवीन्द्र - विरचितं प्राकृत - सर्वस्वम् । प्रथमः पादः । शशिखण्डमौलि सशिखण्डमौलि वा सितमेघचारु शितिमेघचारु वा । उमया विलासि रमया विलासि वा मेम किंचिदस्तु हृदि वस्तु संततम् ॥ यत्कान्तिपीयूषरसप्रवाहा बहिर्महाकाव्यतया स्फुरन्ति वाग्देवता सा मयि संनिधत्ताम् ॥ शाकल्य भरतकोहलवररुचि भामहवसन्तराजाद्यैः । प्रोक्तान् ग्रन्थान् नानालक्ष्याणि च निपुणमालोक्य ॥ अव्याकीर्णे विशदं सारं स्वल्पाक्षरग्रथितपद्यम् । मार्कण्डेय कवीन्द्रः प्राकृतसर्वस्वमारभते || निध्यायतां चेतसि संप्रविश्य । प्रकृतिः संस्कृतं तत्र भवं प्राकृतमुच्यते । तद्भवं तत्समं चेति द्वेधा Jain Education International तद्भवं तत्र संस्कृते भवं लक्षणवशाद् रूपान्तरप्राप्तं रुख - घर - पेरतादि । तत्समं तरल- तरङ्ग-मन्थरादि ॥ 1 ० सिने... 4 G adds 2 0 मर्कि... 5 here. स्मृतम् G तदेवम्. 3 For Private & Personal Use Only I निगुणम्. 6 G-खुरपेरन्तादि. www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy