SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ -- १.२० ] प्राकृतसर्वखम् । जह । तह । तलवेंट । पअअं। उखेअं। चमरं । चडु । पवहो। पथवो । पहरो । हलिओ । मज्जरो । कुमरो । मरलो। खइअं । पक्षे , जहा । तहा । तालवेंट इत्यादि ॥ १. १४. इत् सदि सदाशब्दे आत इत् स्यात् । सइ ॥ १.१५. पिण्डादिश्वेत इदित्यनुवर्तते । पिण्डादिष्विदेत् स्यात् । . स्युः पिण्डपिष्टसिन्दूरविष्णुधम्मिल्लविष्टिबिल्वाद्याः ॥ पेंडं । पेढें । सेंदूरं । वेण्हू । धम्मेल्लो । वेट्टी। बेल्लं । वानुवृत्तिरति केचित् । आदिना व्यवस्थितविभाषया किंशुके केसुओ ॥ १.१६. अत् पथिपृथिवीहरिद्रासु । आखिदत् स्यात् । पहो । पुहई । हलद्दा ॥ १. १७. वाक्यादिस्थस्येतेस्तरित्थम् इत्थमिति तेरत् स्यात् । 'इअ पहसिअकुसुमसरे' [ = इति प्रहसितकुसुमसरसि , R. 1. 34 ] । अवाक्यादिस्थस्य तु “भमरो त्ति कइपढुमतको' [ = भ्रमरः इति कविप्रथमतर्कः ] १.१८. उदिक्षुवृश्चिकयोः ॥११॥ अनयोरिदुत् स्यात् । उच्छ्र । विछुओ ॥ १. १९. ओच्च द्विधाकृजि द्विधेति लुप्तसप्तम्यन्तम् । कृत्रि परे द्विधाशब्दे इदोत् । अकारादुच्च । दोहाइअं, दुहाइअं । प्रादुरादिवद्धातुना सह ऐकपद्यवद्भावाच्चानादित्वमे ।। १. २०. ई सिंहजिह्वयोः अनयोरिदीत् स्यात् । सीहो । जीहा ॥ - - 45 Mss. om. this ex. B supplies this within bracket ; 46 TO पथिवो in confusion pernaps with पत्थवो which in Oriya is written like पथिवो. 47 U स्वेवेत् स्यात्. 48 UGIO वानिवृत्ति: 49 UI किंतुए केदुओ; G किंदुएओ, कदुओ; ० किंतुए ओकदुः. 50 U भमरो त्ति कइपदुमढक्को; G भमरोंति कइपभुतुमु उतोंको; I0 भमरोमि कइपडुमडको ; A om. 51 TO om. 52 U विद्भावार्थामादित्वम् ; TO 'नादित्वम् ; ० मद्वित्वन्; A om. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy