SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Pu.XVII. 42 संक्षिप्तसारे प्राकृताध्यायः [V. 33हेः स्त्रियाम् ॥३३॥ स्त्रियां ङसि-डसोः स्थाने हेर्भवति ॥ खट्टाहे' || खट्टायाः ॥ पुंस क्लोबयो रिदुझ्याम् ॥३४॥ अग्गिहे महुहे' || 'अग्नः । मधुनः || जस-शसोरदोतो ॥३५॥ Pu. XVII. 42 स्त्रियां जस्-शसोः स्थाने उदोतो भवतः || खट्टाउ अच्छति। मालाओ पेच्छह । कुमारीउ अच्छति | खट्टाः सन्ति । मालाः पश्य । कुमार्यः सन्ति । टा ए ॥३६॥ Pu. XVII. 49 स्त्रियां टा ए भवति ॥ खट्टाए || कुमारीए || खट्टया। कुमार्या || - तुहं-हमु आदियुष्मदस्मदोः सुपा ॥३७॥ सुपा सह युष्मदस्मदोः स्थाने तुह हमें इत्यादिर्भवति ॥ तुह पुच्छ। हमुं पुच्छामि ॥ त्वं पृच्छ। अहं पृच्छामि || तुम्हे अम्हे जसा ||३८।। Pu. XVII. 46 तुम्हे पुच्छह । अम्हे पुच्छाम || यूयं पृच्छथ। वयं पृच्छामः || शसा तुम्हहं अम्हहं ॥३६॥ तुम्हह पुच्छामि। अम्हह पुच्छह ॥ युष्मान् पृच्छामि। अस्मान् पृच्छथ ॥ अम्-डे-टा-भिस्तई अई ॥४०॥ तईपुच्छामि। अइपुच्छ ॥ त्वां पृच्छामि। मां पृच्छ ॥ Pu.XVII.64 1) B. हेः। 2) B. पुंस्कोरयो etc, i3) B. साहूहे। 4) C1. मालाउ ।' 5) C1. पेच्छइ। 6) BP. तुह्म अह्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy