SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ - V. 32 ] अपभ्रं शारम्भः भ्यसोऽतो हु ॥२६॥ अत' उत्तरस्य भ्यसः स्थाने हु" भवति ॥ रुक्खहु पडिदो ॥ वृक्षात् पतितः ॥ ङमेर्हे" -अदू ॥२७॥ अत उत्तरस्य ङसेः स्थाने' हे - अदू इत्येतौ भवतः ॥ रुखहे रुक्खादु ॥ वृक्षात् ॥ हो - सु-स्सा ङसः ॥२८॥ अत उत्तरस्य ङसः स्थाने हो-सु-स्सा भवन्ति ॥ रुषवहो रुखसु रुक्खस्स || वृक्षस्य || आमो हं ॥२६॥ अत उत्तरस्य आमो हौं भवति || रुक्खहं ॥ वृक्षाणाम् ॥ ६५ यसो हं ॥ ३१ ॥ तरुह देइ ॥ तरुभ्यो ददाति || हैं चेदुद्भ्याम् ||३०|| इदुद्भ्यामुत्तरस्यामो हें भवति ह च ॥ as as वा । तरुहे तरुह वा ॥ वारिवाचको वइ - शब्दः * । वारीणाम् । तरूणाम् || 4 Pu. XVII. 45 Jain Education International हो - हं ङसि - ङसोः ||३२|| इदुद्भ्यामुत्तरयोङसि-ङसोः स्थाने हो-ह' इत्येतौ भवतः ॥ अग्गिहो अग्गिह ॥ अग्न ेः ॥ 1 ) B. अत: । 2) B, ङसे हैं only. 3) LV, रुच्छ । P. रुच्छ । 4) Not found in P. 5) BVL. देहि . ५. For Private & Personal Use Only www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy