SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सुबन्त-कार्यम् तच्छब्दस्य दो तो ' वा ॥ ४६ ॥ तत्तो तो तदत्तो वा ॥ -III. 54 ] एतदस्तो- दो-दु-हयः ॥ ५० ॥ तो- दो-त्थेषु तलोपश्च ॥ ५१ ॥ 3 तो दो एदादु एदाहि एत्थ । एतस्मात् । एतस्मिन् ॥ टीका । एत्थ । ङः स्सिंस्सित्थाः (III. 41 ) इति त्थ: 4 || इदमेतदोष्टमोरणा एसिं || ५२ || 5 5 इदमेतदोः किं यत्तदां च टा आम् इत्येतयोः स्थाने इणा एसि इत्येतौ वा भवतः । इमेण इमिणा इमेसिं वा । एदेण एदिणा एदेसिं वा । केण किणा केसिं" वा । इमाण इमिणा इमेसि वा । एदाण एदिणा एदेसिं वा । काण किणा सिं वा ॥ अनेन । एतेन । केन । एषाम् । एतेषाम् । केषाम् ॥ इदमादेरन्लुक् च ॥५३॥ दो दाहि इमा ॥ 6 Pu. V. 70 टीका । आमोणः प्रागदीर्घश्च (III. 13 ) इत्यामः स्थाने णः पूर्वस्य दीर्घः । इमाण । एते यथाक्रमेण टा स्थाने इण आमः स्थाने एसिं । इदमादेरल्लुक् च (III. 53 ) इत्यकारः ॥ Vr. III. 14-15 Pu. V. 67 Jain Education International ४३ Pu V. 69 इदम इमः || ५४ ॥ स्वादौ परे इदमः स्थाने इमो भवति । इमे अच्छइ || अस्मिन्नस्ति ॥ For Private & Personal Use Only Hc. III. 72 Vr. VI. 14 Pu. V. 64 RT. I. 6. 18 T. II. 2. 76 Mk. V. 70 1) Phas भोः । 2 ) P has तदओ | 3) In P this (no. 51 ) is included in the above sutra 4) Found only in S. 5) S omits this. 6) In P these examples are given as if forming one separate sutra (no. 54). In एदो P has एतद । www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy