SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ २०. ६. १३.1 कहकोसु । २१६ गाहा–दूयवयणेण वसुहानाहेण कयाइ मागधाधीसो। __तेलोक्कसुंदरक्खो वसुपालो मग्गिदो हत्थी ॥ तेण वि न दिन्नु हुय चित्तखई रूसेवि सयडविसयाहिवइ। तही उवरि सयलपरियणमिलिउ नेमित्तियदिनदियहिँ चलिउ । थिउ गोधुलुक्कि पुरवाहिरए रिसि सोमयत्तु एत्तरए। विहरंतु जंतु जत्तुत्थमिउ एंतूण तत्थ पडिमात्र थिउ । तं निग्रवि सोमसम्मेण पहू विनविउ हयासें नायपहू । तुह एहु नरेसर अरिदमणे अवसउणु विजयजत्तागमणे । किं बहुणा मारेप्पिणु पिसुणु माणिज्जइ सामिसाल सउणु । एयहाँ रत्तेण दिसासु बली दिज्जइ पसमिज्जइ सव्वकली। १० तं निसुणिवि करझंपियसवणु थिउ होवि अहोमुहु नयभवणु । घत्ता–विस्सदेवविप्पेण तउ कयहाहाकरेण पउत्तउ । सोमसम्मु भो रायवर भासइ अवियाणंतु अजुत्तउ ।।५।। गाहा–सारयरं सव्वाणं सउणाणं सउणदंसणं नूणं । ___ सव्वाणं कज्जाणं निप्पत्ती कुणदि भणिदं च ।। भारते मुरारिणा-त्वमारोह रथं पार्थ गांडीवं चापि धारय । निजितां मेदिनी मन्पे निग्रंथो मुनिरग्रतः ।। शकुनशास्त्रे च-श्रवणस्तुरगो राजा मयूर: कुंजरो वृषः । प्रस्थाने वा प्रवेशे वा सर्वे सिद्धिकराः स्मृताः ।। ज्योतिषांगे च–पद्मिनी राजहंसाश्च......."तपोधनाः । यद्देशमुपसर्पन्ति तद्देशे शुभमादिशेत् ॥ धर्मशास्त्रे च-यागी च याज्ञी च तपोधनश्च सूरोऽथ राजाथ सहस्रदश्च । ध्यानी च योगी च तथा शतायुः संदर्शनादेव हरन्ति पापम् ॥ १० एवंविहु सत्थुवइट्ठगुणो सव्वह तेणेहु महासउणो। किं बहुणा हयसंदेहगई फुडु पच्चउ एहु नराहिवई । आयो माहप्पं भीयमई एसइ पहाण मगहाहिवई । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy