SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ संधि १६ एक्का वि सा समत्था जिणभत्ती दुग्गदि निवारेहूँ । पुण्णाणि य पूरें, आसिद्धि परंपर सुहाणं ।। [भ. पा. ७५०] प्रास्तां तावच्छीलवतानि एकापि एकाकिन्यपि समर्था प्रत्यर्थेन शक्ता। कासौ ? सा प्रसिद्धा जिनः सर्वज्ञस्तत्र भक्तिजिनभक्तिः पूजेत्यर्थः । किं कर्तुम् ? निवारयितुं निश्चयेन वारयितुं दुग्गदि कुत्सितां गतिं न केवलं कुगतिमपहस्तयितुं समर्था पूरे, वर्द्धमितुमपि शक्ता । कानि ? ५...पुण्णानि शीलवतादीनि कथंभूतानि च तानि ? हेतुभूतानि कारणानीत्यर्थः । केषां ? आसिद्धि परंपर सुहाणं आमुक्तिपर्यंतं सुखपरंम्पराणामिति । धुवयं-करकंडे समरि पयंडें सुर वि सिरीण विभाविय । एक्केण जि भत्तिगुणेण जि सोक्खपरंपर पाविय ।। न वियाणमि छंदु न वायरणु न निघंदु न तक्कु अलंकरणु। १० साहित्तु न कव्वविसेस रसु न वि यारिसु जाइसु लद्धरसु।' किह करमि कव्वु अवियाणमणु जदु रंजमि केम विउद्धजणु । तइ वि रयमि भत्तिण भत्तिफलु मालेहु महारहु कि पि छलु । एत्थत्थि भरह अंगाविसए चंपापुर नामें साइसए। तं किं वण्णिज्जइ गुणहिँ गुरु उवमा तहो जइ पर सक्कपुरु। १५ दुव्वारवइरिमायंगहरी सपयावपरज्जियपोढहरी । नियरिद्धिविसेसुवहसियहरी तहिं धाडीवाहणु रायहरी । सुहुँ करइ रज्जु गुणनियरहरु जो नायधम्मतरुअंबुहरु । अहिणवसारंगपलोयणिया नवजोव्वण जणमणमोहणिया । मयमत्तमहागयलीलगई वसुदत्ता तर्हा महएवि सई। २० घत्ता-प्रासन्नउ अत्थि सउन्नउ पुरु कुसुमउरु रवण्णउ । नं सग्गहो सोहसमग्गो खंडु महिहे अवइण्णउ ।।१।। २ एक्कदियहिँ कोड्डेण पत्थिवो निगवि सामि सपरियणु एंतप्रो पंचवण्णवत्थहिँ सुहाविया आउ तत्थ पयणियपयासिवो। किउ जणेण उच्छउ महंतप्रो । हट्टसोह बहुभेय दाविया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy