SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ कहकोसु पेच्छह तं न जणावियउ अरिसुहिसमचित्तेण । अह निग्गंथमहामुणिहिँ काइँ लोयचिंतेण ।। तं सुणिवि कोवग्गिजालापलित्ता वृत्तो निरिक्काहिवो नायदताण दे देहि मे खग्ग धूया किमुत्तेण फाडेमि पोट्टं इमं दुज्जणं जेण । ता पुच्छिया सूरदत्तेण हे मात्र किं कारणं कहसु भुवणम्मि विक्खाए कहियं रुयंती उत्तो तया चारु जो नग्गसवणो समुद्धय उवयारु । निरु निठुरो निद्दनो निक्किवो पाउ सो मज्झ उयरम्मि एयम्मि संजाउ । १० गुणु कवणु तर्हा तणउ भणु जणियउद्देउ फाडेमि घल्लेमि खलु पोट्ट तेणेउ । ता धीरिया सूरदत्तेण दुक्खस्स दे पाणियं अंब हयदेहरुक्खस्स । जा जणणि जइवरो तहो चत्तमोहस्स तेलोक्कवंदस्य कम्मारिजोहस्स सा महु वि तुहुँ जणणि इय भणिवि अप्पेवि वसु सव्वु पणवेवि पाइक्क बहु देवि । कोसंबि संपेसिया सिसुमयच्छी सहिया सधूयाए सा नायलच्छीए । १५ तेणावि गंतूण संवेयचित्तण मुणिनायदत्तस्स पासं तुरंतेण ।। बहुरायउत्तेहिँ सह समियकम्मेण वउ लइउ निम्मुक्कसंसारसम्मेण । घत्ता–कालेण करेप्पिणु कम्मखउ सुरनरिंदनाइंदयुउ । अजरामरु नायधम्मतणउ समउ सूरदत्तण हुउ ।।६।। वस्तु-मायबहिणि वि बेवि चोरेहिँ घेप्पंतउ निवि वर्ण परमबुद्धि अच्चंतपावणु । जह मोहं नेव गउ नायदत्तु एयत्तभावणु ॥ तह खवगेण वि परमपउ ईहतेण मणावि । मोहवसं मूलं दुहर्हा गंतव्वं न कयावि ।। ॥ एवं एगत्तभावणा-अक्खाणं गदं ।। तं वत्थं मोत्तव्वं जं पदि उप्पज्जए कसायग्गी। तं वत्थु अल्लिएज्जो जत्थोवसमो हवे तेसि ।। [भ० प्रा० २६७] तं वत्थु तद्वस्तु पूर्वोक्तं परिग्रहावि मोत्तव्वं परिहर्तव्यं जं पदि यदाश्रित्य उत्पद्यते कषायाग्निः । अग्निरिवाग्निरत्यन्तदहनात्मकत्वात् । तत् सम्यक्त्त्वज्ञानचारित्रतपोमार्दवादि अल्लिएज्जो आश्रितव्यः जत्थ यत्रोपशमो भवति तेसि क्रोधादिकषायानाम् । अत्राख्यानम् । तद् यथाएत्थत्थि पुवमालवे पसिद्ध पुरु तलिया रट्टविसण समिद्ध । नामेण मणोहरु पवरकच्छु वरकामिणिवयणु व दीहरच्छु । तहिँ दूरोसारियवइरिसेणु नयवंतु नरेसरु सूरसेणु १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy