SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ७२ ] सिरिचंदविरइयउ [ ६. १९. ६मुक्खु न अप्पउ परु परियाणइ हेयाहेउ न कि पि वियाणइ । रायउत्तु जो होइ निरक्खरु सो न कयाइ पयाहि सुहंकर । एउ विचिंतिवि लेहु लिहाविउ पहुणा नियनयरहो पट्ठाविउ । नेवि समप्पिउ कयनवयारें वीरसेणदेविहे लेहारें। तं वायहुँ वायउ हक्कारिउ तेण वि उम्मुद्दिवि उच्चारिउ। १० तद्यथा-स्वस्ति श्री पोदनपुराद्राजाधिराजपरमेश्वरश्रीवीरसेनो राजगृहावस्थितां श्रीवीरसेनां __ महादेवी मंत्रिपुरोहितादीश्च परमादरेण कुशलीकृत्याज्ञापयति यथा महतादरेण सिंह मंधापय' इति । सुणिवि एउ देविण परिभाविउ ता तणुरुहु पच्छन्नु थवाविउ । बहुकालें विवक्खु वसि जायउ पूरपइज्जु महीवइ आयउ। १५ पुच्छिउ पढिउ सीहु सियसेविण पढिनो आहासिउ महएविए । किं कारणु किउ लेहुवइट्ठउ ता राएण लइवि सई दिट्ठउ । सिंहमध्यापय इति । घत्ता-इय पेच्छिवि परियच्छिवि कयकोविं विच्छाडिउ । दुम्मेहउ सो वायउ' नरणाहें निद्धाडिउ ॥१९॥ २० दुवई-एवमिहावि पढइ सुयणाणं जो वंजणविवज्जियं । सो संसार भमइ दुहपीडिउ लहइ पयं न पुज्जियं ॥ ॥ एवं वंजणहीणक्खाणं ॥ अवरु वि कोसलपुरि परमेसरु होतंउ चिरु वसुपालु नरेसरु । सो संदरसियाणाभंगहो सबलु सवाहणु कयरणरंगहो । गउ धावेवि उवरि अरिविंदहो वीरदत्तनामहो बुहविंदहो । ल्हसिवि देसु सव्वु वि सुहवडणु थिउ वेढिवि उज्जेणीपट्टणु । जाणिवि कालखेउ मइवंतहो पढणनिमित्तु तेण नियपुत्तो । लेहु लिहाविवि गेहहो पेसिउ तत्थ वि कायस्थेणुब्भासिउ । तद्यथा-स्वस्त्युज्जयिन्याः प्रणताशेषसामन्तचक्रवाल-प्रपालितसमस्तेलातलो विपक्षपक्षबृक्षोधोन्मूल नैकवायुबलो राजा श्री वसुपालो विनीतावस्थितां वसुमती महादेवी मंत्रिगणं च १० कुशलीकृत्याज्ञापयति । कार्य च-महायत्नेन वसुमित्रकुमारोऽध्यापयितव्यः उपाध्यायस्य च सालिभक्तं घृतं मसिं च दातव्यमिति ॥ १९. १ सिंहमध्यापय । २ लेहउ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy