SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कहको १२ उक्तं च--आलोचनैर्निन्दनगर्हणैश्च व्रतोपवासैः स्तुतिसंकथाभिः । शुद्धैश्च योगः क्षपणं करोति विषप्रतीघातमिवाप्रमत्तः ॥ आणक्खिदा य लोचेण अप्पणो होदि उग्गो तवो य लोचो तहेव दुक्खस्स ५. १३. ७. ], एत्थथि वरिंदी देसु वरु तत्थ वि पसत्थसव्वत्थनंदु सोमिल्ला वल्लह तहे विलया पढमो ग्गिभूइ छक्कम्मरउ अवरो वि तत्थ बहुदव्वरइ तो दव्वुद्धारें नित्थरइ एक्aहिँ दिणि साहुसमीर्व सुउ मरुभूइजणेरें मुवि घरु गुरुणा समेउ उ दिक्खियउ पुणरवि भमंतु तत्थाइयउ भासिउ भो गेहवि मज्झ धणु तं दिन्नु न जाम ताम अबुह धारणक्खिदाश्चर्यमत्यद्भुतं लोचेन दर्शितं भवति । श्रथवा श्रारणक्खिदा प्रात्मपरीक्षा श्रात्म- ५ प्रमाणं नालोचने प्रकाशितं भवति । उग्रं च तपो लोच: । तथा दुःखस्य सहनं च कृतं भवति । लोचाख्यानं कथ्यते । तेत्त अन्नें कि करमि विदत्तु भइ निग्गंथु मुणि कि देसमि मुयहि म गाहु करि पुणरवि प्रहासइ नत्थि धणु तुज्झत्थि धम्मु सो देहि महु ता भविव्वं हि मुणियं भो सोमयत्त कयधम्मदिसि Jain Education International धम्मसड्ढा य । सहणं च ।। [ भ. प्रा. ९४] धत्ता - तं निसुणेवि महामुणि सोमयत्तु लवइ । पोढ पुत्त महु अच्छइँ ताणं पासे लइ ।। १२ । १३ [ ५५ तहँ पट्टणु देविकोट्टु पवरु । सिरिसोमदत्तु दिउ वेदविदु । सूता बे गुणनिलया । मरुभूइ बीउ सव्वत्थरउ । हरिदत्तु विप्पु हरिदत्त सइ । ससियत्तु महामइ वित्थरइ । सव्वधम्मु निव्वेउ हुउ । उच्चाइउ रिसिचारित्तभरु । समण समग्गु वि सिक्खयउ । हरिदत्तएण निज्झाइयउ । एवहिँ हु सि नग्गउ सवणु । जइ वल्लहि तो जिणप्राण तुह । पइँ लइउ दव्वु पइँ पर धरमि । हउँ नत्थि किं पि भो मज्झ धणि । एप्प नंद व धरि । किं सोमयत्त तुम्हाण भणु । हवा तं विक्किणिऊण लहु । सिरिवीरभद्दगणिणा भणियं । एत्थज्जु पपि मसाणि निसि । For Private & Personal Use Only १५ २० ५ www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy