SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सिरिचंदविरइयउ [ १.७. ६घत्ता-लइ लेउ हयासु दुज्जणु दोसु मुक्को मोक्कल्लिउ किं पि वि । महु एत्थ पसत्थे पेच्छइ सत्थे जइ जोयंतु कहिं पि वि ॥७॥ १० गणहरहो पयासिउ जिणवइणा सेणियहां पासि जिह गणवइणा । सिवकोडिमुरिंगदि जेम जण कहकोसु कहिउ पंचमसमप्र । तिह गुरुकमेण अहमवि कहमि नियबुद्धिविसेसु णेव रहमि । महु देवि सरासइ सम्मुहिय संभवउ समत्थलोयमहिय । प्रायण्णहो मूलाराहरणहे सग्गापवग्गसुहसाहणहे। गाहंतरियाउ सुसोहण बहु कहउ अत्थि रंजियजणउ । धम्मत्थकाममोक्खासयउ गाहासु जासु संठियउ तउ । ताणत्थं [इह] मणिऊरण पुरउ पुणु कहमि कहाउ कयायरउ । घत्ता-संबंधविहूणु सव्वु वि हीणु' रसु न देइ गुणवंतहँ । तेणिय गाहाउ पयडिवि ताउ कहमि कहाउ सुणंतहँ ।। ८ ।। १० भरिणदं च-जिह कुड्डण विहूरणं आलेक्खं नत्थि जीवलोयम्मि । तिह पवयेण विहूणं पावंति कहं न सोयारा ॥ सिद्धे जयप्पसिद्धे चउम्विहाराहणाफलं पत्ते । वंदित्ता अरहते वोच्छं पाराहणं कमसो॥ [भ० प्रा० १] अस्याः नमस्कारगाथायाः नवपदानि भवन्ति । अथ पदार्थकथनम् । तद् यथा-सिद्धे ५ सिद्धान् । कीदृग्गुणविशिष्टान् ? जयप्पसिद्ध जगति प्रसिद्धाः प्रख्यातास्तान् । अथवा जगत् प्रसिद्धं प्रकट करतलामलकवद् येषां तान् । एतेन अञ्जनगुटिकादिसिद्धानां निरासः । चउम्विहाराहणाफलं चतुर्विधाराधनाफलं कार्यम् । किं तत् ? अव्याबाधमनन्तं सुखं पत्ते प्राप्तान् । वंदित्ता वन्दित्वा नमस्कृत्येत्यर्थः । अरहंते न केवलं सिद्धान् अर्हतश्च पूर्वोक्तविशेषणविशिष्टान् । रजोहननादिगुणत्रयोपलम्भप्रादुर्भावादिन्द्रादिविनिर्मितामतिशयवती पूजां प्राप्ता ये तेऽर्हन्तस्तान् । एतेन हरिहर- १० हिरण्यगर्भादीनां निरासः । वोच्छं वक्ष्ये । कं ? आराहणं आराधनाभिधानं शास्त्रम् । कमसो क्रमशः परिपाट या पूर्वाचार्याणां मतानुल्लङ्घनेनेत्यर्थः । उज्जोवणमुज्जवणं निव्वहणं सिद्धिसाहणं च नित्थरणं । दंसरगणाणचरित्ते तवागणमाराहणा भणिया ।। [भ० प्रा० २] ८. १ जणु । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy