SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १. १०. १४ ] , कहकोसु उज्जोवणं उद्मोतनं प्रकाशनमित्यर्थः । उज्जमणं यजनं गन्धप्रसूनादिपूजादिभिः पूजनम् । १५ निव्वहणं निर्वाहः ईप्सितस्थानप्रापणमित्यर्थः । सिद्धिनिष्पत्तिरित्यर्थः । साधनं फलावसानान्तं तात्पर्यम् समाप्तिकरणमित्यर्थः । नित्थरणं निस्तरणमवसानं नीत्वा गमनम् । दंसरगणाणचरित्ते एवं भणिते दर्शनज्ञानचारित्रतपसाराधना पूर्वोक्तदृष्टान्तरेव भरिणता भवति प्रोक्ता भवति इत्यर्थः । एषां दृष्टान्तगाथाउज्जोवरणयं दुविहं नेयं लोइय-लोउत्तरिय-बिभेयं । उज्जवणं पि तहेव असेसं इण्हि भण्णइ दुविहविसेसं । २० उज्झानयरे पालियखत्तो भरहो भरहाहिवई होतो। तेणुप्पन्नं णि प्रवि रवन्नं हयगयप्रसिदंडं बहुवन्नं । चक्कं सारंगा सव्वाणं' दिव्वं देवासुरविजयाणं । साहंकारं दरिसियघायं साहिवि सव्वाहिं खंडायं । तं दिव्वं पउरयरं रायं पावेप्पिणु वड्ढियअणुरायं । २५ लीलासंचोइयवरपत्तो सहुँ सेन्ना सनयरं पत्तो। भुवणत्तयपायडियसनामो खयरासुरनरविहियपणामो | जं सो उप्पाइयपयसुत्थो होवि थियो चिरु तत्थ कयत्थो । घत्ता-भुजंतु सुहाइँ गयदुक्खाइँ तं उज्जोवणु लोइयउ। लोउत्तरभेउ कहमि अलेउ जिह सव्वण्हुपलोइयउ ।। ९॥ ३० १० तह चेय साहु सुहसाहणाह कारणु लहेवि अणुसरमि पुज्जु तेणाणुभाउ सम्मत्तणाण सेरणाइ मोह इंदिय कसाय उवसग्गप्राइ पावेवि मोक्ख जं सव्वु कालु खयजम्मकंदु अट्ठगुणवंतु उवमागचत्तु ६. १ सव्वाणं पयडेवि पयाणं । सीलबुवाहु । आराहणाहे। संघहो कहेवि। हउँ अप्पकज्जु । वज्जिउ पमाउ । तवचरणझारण । मिच्छत्तजोह। परिसह विसाय । निज्जिवि अराइ। सिरि पहयदुक्ख । बुज्झिउ तियालु। तेलोक्कचंदु। माणइ अणंतु । सुहु अप्पयत्तु । [दुह्डहउ नाम छंदु] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy