SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ खलस्वभावः १४५ ण सहति णिअ-गुणा इर पुरओ गरुआण इअ विइंतता। णीआहिगमे लहुआ गुणाण भावंचिअ हरंति ॥ ९७८ ॥ असलाहणे खलुच्चिअ अलिअ-पसंसाएँ दुज्जणो विउणं । अपवत्त-गुणे सुअणो दुहा वि पिसुणत्तणं लहइ ॥ ९७९ ॥ अप्पाण-णिन्विसेसो त्ति एस मे जं पि भणइ णेहेण । तं पि खलो अस्थ-गईऍ ठवइ पिसुणतणेच्चेअ॥९८०॥ उपरिमहो अधरंतेहिं कब-कणउज्जले अलंकारे। सीसइ सार-विसेसो विज्जा-विहवाण सवणेहिं ॥९८१॥ ण सिरी चला महग्येसु ते ण तेचेअ सा वि जं मुअइ। ते उण ते तंचिअ जइ मुअंति इह तीऍ को दोसो ॥९८२ ॥ तण्हा अखंडिअच्चिअ विहवे अच्चुण्णए वि लहिऊण । सेलं पि समारुहिऊण किं व गअणस्स आरूढं ॥९८३॥ पुरओ सिरीऍ पिय-पंकआएँ कमलाअरं पिव रअंति। मण्गे किविणा पहुणो पणाम-घडिअंजलि-मिसेण ॥ ९८४॥ न शोभन्ते निजगुणाः किल पुरतो गुरूणामिति विचिन्तयन्तः । नीचाभिगमे लघवो गुणानां भावमेव हरन्ति ॥ ९७८ ॥ अश्लाघने खल्वेव अलीकप्रशंसया दुर्जनो द्विगुणम् । अपवृत्तगुणे सुजनो द्विधाऽपि पिशुनत्वं लभते ॥ ९७९॥ आत्मनिर्विशेष इत्येष मे यमपि भणति स्नेहेन। तमपि खलोऽर्थगत्या स्थापयति पिशुनत्व एव ॥ ९८०॥ उपर्यधश्च धारयद्भिः काव्यकनकोज्वलानलंकारान् । शिष्यते सारविशेषो विद्याविभवानां श्रवणैः ॥ ९८१॥ न श्रीश्चला महार्येषु ते न तानेव साऽपि यन्मुञ्चति । ते पुनस्ते तामेव यदि मुश्चन्ति इह तस्याः को दोषः॥ ९८२ ॥ तृष्णा अखण्डितैव विभवेऽत्युनतानपि लब्ध्वा । शैलमपि समारुह्य किं वा गगनस्यारूढम् ॥९८३ ॥ पुरतः श्रियाः प्रियपकजायाः कमलादरमिव रचयन्ति । मन्ये कृपणाः प्रभवः प्रणामघटिताञ्जलिमिषेण ॥ ९८४॥ ग. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy