SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १४४ गउडवहो दूमंति सज्जणाणं पम्हुसिअ-दसाण तोस-कालम्मि । दाणाअर-संभम-दिट्ठ-पास-सुण्णाई विलिआई॥९७१ ॥ सइ जाढर-चिंताअडिअं व हिअअं अहो-मुहं जाण । उद्धर-चित्ता कह णाम होंतु ते सुण्ण-ववसाया॥९७२॥ दिण्णं पुरा जहिच्छं तओ अ देंतेहिं संठिअमभावा। गहिरं च पराहिंतो तओ अ ओ लोह-पणएण ।। ९७३ ॥ लोए अमुणिअ-सारत्तणेण खणमेत्तमुचिअंताण । णिअअ-विवेअ-विआ गरुआण गुणा पअति ॥ ९७४॥ गेण्हउ विहवं अवणेउ णाम लीलावहे वय-विलासे।. दूमेइ कह णु देव्वो गुण-परिउटाई हिअआई॥ ९७५ ॥ अघडिअ-परावलंबा जह जह गरुअत्तणेण विहडंति । तह तह गरुआण हवंति बद्ध-मूलाओ कित्तीओ ॥ ९७६ ॥ आगम-लंभे वय-परिणईऍ भंगेसु धण-विलासाण। थोवमसमंजसाई वि हिअआई वहति परिणाम ॥ ९७७ ॥ दुन्वन्ति सज्जनानां विस्मृतदशानां तोषकाले । दानादरसंभ्रमटपार्श्वशून्यानि वीडितानि ॥९७१ ॥ सदा जाठरचिन्ताकृष्टमिव हृदयमधोमुखं येषाम् । उदरचित्ताः कथं नाम भवन्तु शून्यव्यवसायाः !! ९७२॥ दत्तं पुरा यथेच्छं ततश्च ददाद्भिः संस्थितमभावात् । गृहीतं च परेभ्यस्ततश्च ओ लोभप्रणतेन॥९७३॥लोके अज्ञातसारत्वेन क्षणमात्रमुद्विजमानानाम् । निजकविवेकस्थापिता गुरूणां गुणाः प्रवर्तन्ते ॥ ९७४ ॥ गृह्णातु विभवं अपनयतु नाम लीलावहान व्ययविलासान् । दुनोति कथं नु देवं गुणपरितुष्टानि हृदयानि ॥९७५ ॥ अघटितपरावलम्बा यथा यथा गुरुत्वेन विघटन्ते। तथा तथा गुरूणां भवन्ति बद्धमूलाः कीर्तयः ॥ ९७६ ।। आगमलम्भे वयापरिणत्या भङ्गेषु धनविलासानाम् । स्तोकमसमासान्यपि हृदयानि वहन्ति परिणामम् ॥ ९७७॥ ९७१.°दसावसाण° for °दसाण तोस. ९७२. उद्धरचित्ता. सण्ण for सुण्ण. ९७३. Also read as- दिण्णं पुरा जहिच्छ तओ वि दंतेण संठियमभावा । सहि च पराहुत्तं तत्ता वि य लाहपणईओ । ९७४. 'मेत्तमुच्चियंताण. ९७६. विहरंति for विहडंति. ९७७. भंगे य for भंगेसु. थण for धण'. माहप्पं for परिणाम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy