SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १४६ मउडवहो कुसुम-फलोसारिअ-पाअवेहिँ विणिअत्त-सउण-पणएहिं । तं किर ण मअंचिअ महिहरेहिँ जलहिं विसंतेहिं ॥ ९८५॥ सोवाए सुह-दुक्खागमम्मि आरंभिणो फलमइति । चिंता-णह-कंडू-संभवम्मि विहिणो ण कंडुयणे ॥९८६ ॥ मोहाहिभवेण सिरिं चिर-चोलीणं विमग्गमाणाण । दूरीभवंतु आगंतुआओ कह मा समिद्धीओ ॥९८७॥ आआर-पेसलाण वि हवंति एमेअ विहि-णिओएण । विणिअत्तीओच्चिअ आवईओ मण्णे समाहलोत्ते ॥ ९८८॥ जम्मि अविसण्ण-हिअअत्तणेण ते गारवं वलग्गति । तं विसममणुप्तो गरुआण विही खलो होइ ॥ ९८९॥ हिअअस्स विणिव्ववणे इह लोएचिअ समप्पिअ-फलाए। बीअं पर-लोअ-फलं ण रण्ण-वसहीऍ सद्दिहिमो ॥ ९९० ॥ रमइ विहवी विसेसे थिइ-मेत्तं थोअ-वित्थरो महइ । मग्गइ सरीरमधणो रोई जीएच्चिअ कअत्यो ॥ ९९१ ॥ कुसुमफलापसारितपादपैर्विनिवृत्तशकुनप्रणयैः। तत् किल न मृतमेव महीधरैर्जलाध विशद्भिः ॥ ९८५॥ सोपाये सुखदुःखागमे आरम्भिणः फलमयन्ते । चिन्तानखकण्डूसंभवे विधेर्न कण्डूयने ।। ९.६॥ मोहाभिभवेन श्रियं चिरातिक्रान्तां विमार्गमाणानाम् । दूरीभवन्तु आगन्तुकाः कथ मा समृद्धयः ॥ ९८७॥ आका(चारपेशलानामपि भवन्ति एवमेव विधिनियोमेन । विनिवृत्तय एवापदो मन्ये समखिला इति ।। ९८८ ॥ यस्मिन्नविषण्णहृदयत्वेन ते गौरवमारोहन्ति । तद् विषममनुत्प्रयन् गुरूणां विधिः खलो भवति ॥९८९॥ हृदयस्य विनिर्वपणे इंह लोक एव समर्पितफलायाम् । बीजं परलोकफलं नारण्यवसत्यां श्रद्धास्यामः ॥९९० ।। रमते विभवी विशेषे स्थितिमात्रं स्तोकविस्तरः काइक्षते। मार्गयति शरीर मधनो रोगी जीव एव कृतार्थः ॥ ९९१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy