SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अरण्यवर्णनम् इह हि गअ-जूह-णिदं मूएइ अमारुए वणंतम्मि। कर-णीसासुग्गाहिअ-महि-रअ-कविसो णहुद्देसो ॥ ५५८ ॥ गकण्ण-रअ-भरोणअ-तल-जज्जर-भू-विसट्ट-बिल-विसमा । थोउजडक्क-विडवा इमाओ ता उंदर-थलीओ ॥ ५५९ ॥ इह भूइ-दंड-सेसा वि णिअअ-दीहत्तणेण णज्जति । पासल्ल-भाव-पजत्त-हुअवहा पाअव-णिवेसा ॥ ५६० ॥ इह काला रुग्ग-तरुत्तणेण थलइल्लमंतरा हरइ। भाएसु उववणाअंत-बाल-तरु-मंडलं रण्णं ॥ ५६१॥ वल्ली-विआण-बहलत्तणेण छाया-णिवेस-सिसिराई। इह अणह-हलिद्दी-सद्दलाई गिरि-कच्छ-रण्णाई ॥ ५६२ ।। तद्दिअह-णिहस-संपीअ-सअल-सीरायमाओ व सहति । परिकढिण-कसिण-दल-बंधणाओ इह कच्छ-भूमीओ॥५६३ ॥ इह दीसइ कणअ-सिला-मऊह-पुंजाहिरंजिअं रविणो। णिच्छल्लिअ-परिणअ-ताल-पिंजरं पडिअ-पडिबिंबं ॥ ५६४ ॥ इह हि गजयूथनिद्रां सूचयत्यमारुते वनान्ते। करनिःश्वासोग्राहितमहीरजःकपिशो नभउद्देशः ॥ ५५८॥ उत्कीर्णरजोभरावनततलजर्जरभूविशीर्णबिलविषमाः । स्तोकोज्जटार्कविटपा इमास्ता उन्दुरस्थल्यः ॥५५९॥ इह भूतिदण्डशेषा अपि निजकदीर्घत्वेन ज्ञायन्ते। पाायितभावपर्याप्तहुतवहाः पादपनिवेशाः ॥५६०॥ इह कालाद् रुग्णतरुत्वेन स्थलवदन्तरा हरति । भागेषूपवनायमानबालतरुमण्डलमरण्यम् ॥ ५६१।। वल्लीवितानबहलत्वेन च्छायानिवेशशिशिराणि । इह अनघहरिद्राशाद्वलानि गिरिकच्छारण्यानि ॥ ५६२ ॥ प्रतिदिवसनिघर्षसंपीतसकलसीरायसाइव शोभन्ते। परिकठिनकृष्णदलबन्धना इह कच्छभूमयः॥५६३॥ इह दृश्यते कनकशिलामयूखपुञ्जाभिरञ्जितं रवेः। छिनपरिणततालपिञ्जरं पतितप्रतिबिम्बम् ॥ ५६४॥ ५५९. उंदुर'. ५६१. कालोलुग्ग° and कालोरुग्ग° for काला रुग्ग° which is Pandit's emendation, ५६२. हलिद्दा', पिंजराई for °सद्दलाइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy