SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ गउडवहो इह वाउडुअ-धूली-गरुअ-कणावडण-छिदिअ-रआओ। दीसंति विरल-जल-बिंदु-मुद्दिआओ व्च रत्थाओ ॥ ५६५ ॥ इह ता तरु-मूल-किलिण्ण-कुसुम-दल-दारु-सअल-कलिलाओ। आणील-कविस-फरुसा करीस-सिढिला भूमीओ ॥ ५६६॥ इह होति मुहल-सिहिणो पुराण-फल-सबल-कुसुमिअ-कलंबा । फल-कोस-विउण-पत्तल-पलास-सिसिरा वणुद्देसा ॥ ५६७॥ एए वण-वारण-गंड-णिहस-मअ-गंधिणो भयं देंति । रोसुद्ध-सीह-गह-दलिअ-बक्कला पाअव-खंधा ॥ ५६८ ॥ रअ-पुंज-रुद्ध-गअणा सहति इह सायमणवसायाओ। पच्छद्ध-पसण्ण-मिअंक-मंडला गिम्ह-रअणीओ ॥ ५६९ ॥ गअ-जूहोअरण-विभिण्ण-णलिणि-णिव्वडिअ-सलिल-दंडाओ। इह ता वसुआअ-परिप्पवंत-कमलाओ सरसीओ ॥ ५७० ॥ इह पाअव-लग्ग-द्विअ-णलिणि-दल-च्छेअ-कलिल-कूलाओ । लूआविल-फुडिअ-दलतराओ कासार-भूमीओ ॥ ५७१ ॥ इह वातोद्धृतधूलीगुरुकणावपतनच्छिद्रितरजस्काः । दृश्यन्ते विरलजलबिन्दुमुद्रिता इव रथ्याः ॥५६५॥ इह तास्तरुमूलक्लिन्नकुसुमदलदारुशकलकलिलाः। आनीलकपिशपरुषाः करीषशिथिला भूमयः॥५६६॥ इह भवन्ति मुखरशिखिनः पुराणफलशबलकुसुमितकदम्बाः। फलकोशद्विगुणपत्रलपलाशशिशिरा वनोद्देशाः ॥ ५६७॥ एते वनवारणगण्डनिघर्षमदगन्धिनो भयं ददति। रोषोयसिंहनखदलितवल्कलाः पादपस्कन्धाः ॥५६८ ॥ रजःपुञ्जरुद्धगगनाः शोभन्ते इह सायमनवश्यायाः। पश्चार्धप्रसन्नमृगाकमण्डला ग्रीष्मरजन्यः ॥५६९॥ गजयूथावतरणविभिन्ननलिनी. निर्वृत्तसलिलदण्डाः । इह ताः शुष्कपरिप्लवमान कमलाः सरस्यः ॥५७०॥ इह पादपलग्नस्थितनलिनीदलच्छेदकलिलकूलाः । लूताविलस्फुटितदलान्तरालाः कासारभूमयः ॥५७१ ॥ ५६६. °फल° for °दल', परुसकविसा for कविसफरुसा. ५६९. रयपिंजरंतगयणे, रयपिंजरंधगयणा, रयपिंजरुद्धगयणा. गिंभरयणीओ. ५७०. परिक्खयंत° for परिप्पवंत?. ५७१. कविसमूलाओ, कविसकूलाओ, 'कविलकूलाओ for °कलिलकूलाओ, noted by commentator. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy