SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ८४ गउडवहो णिबिड-लआ-जाल-पिणद्ध-सिहर-तरु-संड-पडिहउप्पअणा। इह तंसं उड्डेऊण खं विहंगा वलग्गंति ॥ ५५१ ॥ इह केसरिणो विहुणंति ताडणुड्डीण-छप्पअ-कडप्पं । रहस-दलिएह-मअ-सलिल-गरुइअं केसरुप्पकं ॥ ५५२ ॥ मुहल-मऊराई हरंति किंपि इह णव-पलास-कविसाई। उव्वाअ-पल्लुप्पण्ण-पंडु-भावाई रण्णाई ।। ५५३ ॥ झिल्ली-जल-कण-सीअल-पलास-परिवेसिणो इह हरति । असलिल-मज्झागअ-विरल-किंसुआ पल्ललुच्छंगा ॥ ५५४ ॥ तदिअसाणिल-णिब्बूढ-रेणु-णिबडिअ-कठिण-पह-दंडा । वाओलीसु वि जाआ इह विरल-रआओ भूमीओ ॥५५५ ॥ इह उवसरं वराहाण गलिअ-जल-बिंदु-बद्ध-हरिआओ। संकंत-पंक-गारव-बंधुरिअ-तणाओ पअवीओ॥ ५५६॥ एआओ गाढ-फुडणा पुंजइऊससिअ-भू-दल-कवाला। संपीड-विरस-दीहरिअ-तलिण-मुत्थाओ भूमीओ ॥ ५५७॥ निबिडलताजालपिनद्धशिखरतरुपण्डप्रतिहतोत्पतनाः। इह व्यस्रमुड्डीय खं विहङ्गा आरोहन्ति ॥ ५५१ ॥ इह केसरिणो विधुन्वन्ति ताडनोड्डीनषट्पदकलापम् । रभसदलितेभमदसलिलगुरुकृतं केसरकलापम् ॥ ५५२ ।। मुखरमयूराणि हरन्ति किमपीह नवपलाशकपिशानि। उच्नुष्कपल्वलो. त्पन्नपाण्डुभावानि अरण्यानि ॥ ५५३॥ लहरीजलकणशीतलपलाशपरिवेशिन इह हरन्ति । असलिलमध्यागतविरलकिशुकाः पल्वलोत्सद्गाः ॥ ५५४ । प्रतिदिवसानिलनियूंढरेणुप्रकटितकठिनपथदण्डाः। वातालीध्वपि जाता इह विरलरजस्का भूमयः ।। ५५२॥ इह उपसरो वराहाणां गलितजलविन्दुबद्धहरिताः । संक्रान्तपङ्कगौरवबन्धुरिततृणाः पदव्यः ॥५५६ ॥ एता गाढस्फुटनाः पुञ्जितोच्छ्वसितभूतलकपालाः। संपीडनविरसदी/कृततलिनमुस्ता भूमयः ॥ ५५७॥ ५५१. परिहउ° for पडिहउ'. ५५२. सरस° for रहस. ५५३. सायमणवसायाई (= सायम् अवश्यायरहितानि ) for णवपलासकविसाई. रूवाई for भावाई. ५५४. रुल्ली° (= झल्ली° ) for झिल्ली. ५५५. वाउलीसु वि. ५५६. बंध' for °बद्ध. ५५७. दीहरकयतलिणमुत्थाओ भूमीओ for °दीहरिय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy