SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अरण्यवर्णनम् इह कअ-फुकार पडत चालुआ- दूसि अग्ग-तोयाओ । पहिएहिं कह वि पिज्जंति वाङ - वेएहिं सरिआओ ।। ५४४ ॥ उम्हाल- तरु-च्छाया गो- रेणु - विइण्ण- मारुअ - णिरोहा । सायमिह समहिण्हा वलंत भट्ठाणला गामा || ५४५ ॥ करि-कर- दंडामोडण विसाहसूसंत-सरल- तरु-जालं । एअं तं धूसर - विरल - सल्लई- मेहलं रणं ॥ ५४६ ॥ वोलेइ लआ-संकलिअ-मुहल- कलहं णिअत्त-करिणअिं । इह कुंजराण मुह मे - वलिअ - जूहाहिवं जूहं ॥ ५४७ ॥ इह दिण्ण-भूमि - मद्दा परिलूणासण्ण- विडवि - साहग्गा । सूति महा-तरुणो गइंद - जूहाण वीसमिअं ॥ ५४८ ॥ इह अजवोरु-वराहा अवरोप्पर-सत्तु साव अ- वहाओ । भमिअव्वाओ पविरलं रुरु-सिंगवईओ भूमीओ || ५४९ ॥ इह मूल- पावरले संवग्गिअ - मुणि- जणावसेसेसु । संवज्जति विहंगा फलेसु णीवार - विडवाणं ।। ५५० ॥ इह कृतफूत्कारपतद्वालुकादूषिताग्रतोयाः । पथिकैः कथमपि पीयन्ते वायुवेगैः सरितः ॥ ५४४ ॥ ऊष्मवत्तरुच्छाया गोरेणुवितीर्णमारुतनिरोधाः । सायमिह समधिकोष्णा वलदूभ्रष्टानला ग्रामाः ।। ५४५ ।। करिकरदण्डामोटन विशाख शुष्यत्सरलतरुजालम् । एतत् तद् धूसरविरलसल्लकीमेखलं अरण्यम् ॥ ५४६ ॥ व्यतिक्रामति लतासंकलितमुखरकलभं निवृत्तकरिणीकम् । इह कुञ्जराणां मुखमात्रवलितयूथाधिपं यूथम् ॥ ५४७ ॥ इह दत्तभूमिमर्दनाः परिलूनासन्नविटपिशाखाग्राः । सूचयन्ति महातरवो गजेन्द्रगूथानां विश्रान्तम् ॥ ५४८ ॥ इह अजवोरुवराहाः परस्परशत्रुश्वापदवधाः । भ्रमितव्याः प्रविरलं रुरुगृद्गवत्यो भूमयः ॥ ५४९ ॥ इह मूलप्रविरलेषु संवर्गितमुनिजनावशेषेषु । संपद्यन्ते विह‌गाः फलेषु नीवारविटपानाम् ।। ५५० ।। ८३ ५४४. थक्कार' and 'फुंकार' for 'फुकार', 'रूसियग्ग' for दूसियग्ग'. वेसु for वेएहिं. ५४५ उण्हालतरुच्छाया. होंति उम्हा ( उण्हा ) and समहियुम्हा for समहिउ हा. ५४६. पविरलसरस for धूसरविरल ५४७. वेत्त for बोलेइ. ५४८. दिण्णभूवि. वीसाम' for वीसमिअं. ५४९. अवरोवरपत्त' and अवरो परपत्त for अवरोप्परसत्तु', अमईदाओ वि जाया, अमियन्वाओ वि जाया for भमियव्वाओ पविरलं. ५५०. मुणियणेसु कच्छेसु for मुणिजणावसेसेसु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy