SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरिसंचारः उवउत- सलई-कंड-पाडलुच्चार केसरिल्लीओ । पेच्छइ माअंग-वण-त्थली सो जूह-पअवीओ || ३५० ।। कीरइ व तस्स ताली - फल- पिंड मोडणुम्मुह करेहिं । रिज-सिर- कवलण - जोग्गा परिग्गहो जय गईदेहिं ॥ ३५१ ॥ भय लोल - पुलिंद-बहू विरिक- गुंजावली -कण कराला । जाआ से रोसाणल फुलिंग-भरिअ व्व गिरि-मग्गा ॥ ३५२ ॥ कण्ण-ट्रिअ सिहि-पिंच्छ च्छलेण कअ-पत्तणा इव सलीलं । मुच्चति सवर- रमणीहिं णयण-बाणा णरिंदम्मि ॥ ३५३ ॥ अह से भरण गअ दाण- वडल कलुसिअ - दिसा - अड होओ । माया- णिम्मविअ-तमी मुहो व्व चलिओ मगह णाहो ॥ ३५४ ॥ किं च जाअं । किं पि विकंपिअ - गिम्हा अवरण्डुकंठ- सालस-मऊरा । हरिअ-वण- राइ- सुहआ उदेसा देति उकंटं || ३५५ ॥ उम्हाड़ गिम्ह-विहरा बहल - बुसासार-लंविअविमुक्का । मइलिअ-तलाअ-मूला किलंत विरलंकुरा वसुहा ॥ ३५६ ॥ उपयुक्त सलकीकाण्डपाटलीच्चार के सरवती । प्रेक्षते मातङ्गवनस्थलीषु स यूथपदवीः ॥ ३५० ॥ क्रियत इव तस्य तालीफलपिण्डामोटनोन्मुख करैः । रिपुशिरः कवलनयोग्यापरिग्रहो जयगजेन्द्रैः ॥ ३५१ ॥ भयलोलपुलिन्दवधूविरिक्तगुंजावलीकणकरालाः । जाता अस्य रोषानलस्फुलिङ्गभृता इव गिरिमार्गाः ।। ३५२ ॥ कर्णस्थित शिखिपिच्छच्छलेन कृतपत्रणा इव सलीलम् । मुच्यन्ते शबररमणीभिर्नयनवाणा नरेन्द्रे || ३५३ ॥ अथास्य भयेन गजदानपटलकलुषितदिशातटाभोगः । मायानिर्मिततमीमुख इव चलितो मगधनाथः ॥ ३५४ ॥ किं च जातम् । किमपि विकम्पितग्रीष्मा अपराह्वोत्कण्ठसालसमयूराः । हरितवनराजिसुभगा उद्देशा ददत्युत्क - ण्ठाम् ।। ३५५ ।। ऊष्मायते ग्रीष्मविधुरा बहलबुसासारलङ्घितविमुक्ता । मलिनिततडागमूला क्लान्तविरलाङ्करा वसुधा ॥ ३५६ ॥ Jain Education International ५५ ३५०. पिच्छ सो विझवणत्थलासु मायंगपयवीओ. ३५२. 'विरक्क'. ३५३. पिच्छ", सवेयं for सलीलं. ३५४. मय° for गअ. ३५५. अकंपिय° for विकंपिअ. ३५६. उण्हाइ. For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy