SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ गउडवो पंक-भरिओअरुभिण्ण-विरस-तण-जडिलिए कवालम्मि । जाओ अहो सिणिद्धो कबरी-बंधस्स परिणाहो ॥ ३४३॥ हा हा कंपावेइ व हरिअ-मलालंबिणी दसण-माला। अजवि विणिहट्ठाणेअ-वीडिआ-रसमिव वर्मती ॥ ३४४ ॥ ठिअ-भमर-पक्ख-भावा णिव्वाडिअ-पत्तणा इव सवेअं। कामेण इमम्मि वि शूण पेसिआ मंजरी-बाणा ॥ ३४५॥ उद्दिणअरमिंदुसह हिआणलं स-रअण-प्पहमिमस्स । एकवएचिअ जाअं अखंड-तम-बंधणं भुवणं ॥ ३४६॥ इअ तम्मि णर-कलेवर-दंसण-मउइअ-मणेण णर-वइणा । पडिवण्ण-विवेअ-विअप्प-सरसमणुसोइअं सुइरं ॥ ३४७॥ अवि अ। बहुसो बहुत्त-विसहर-मणि-प्पहा-रंजिअ व्व ते जाण । अंतोच्चिअ णिति णिवेसिअ-प्पहा पिच्छ-पब्भारा ॥ ३४८ ॥ वरहीण ताण रसिकं पुलिंद केआर-पविरल-दुमेसु । णंदेइ तस्स तड-णिज्झरेसु गिरि-धूम-कलुसेसु ॥ ३४९ ॥ युग्मम् पकभृतोदरोद्भिन्नविरसतृणजटिलिते कपाले। जातः अहो स्निग्धः कबरीबन्धस्य परिणाहः ॥ ३४३॥ हा हा कम्पयतीव हरितमलालम्बिनी दशनमाला। अद्यापि विनिघृष्टानेकवीटिकारसमिव वमन्ती ॥ ३४४ ।। स्थितभ्रमरपक्षभावा निर्तितपत्रणा इव सवेगम् । कामेनास्मिन्नपि नूनं प्रेषिता मजरीबाणाः ।। ३४५॥ उद्दिनकरमिन्दुसहं स्थितानलं सरत्नप्रभमस्य। एकपद एव जातमखण्डतमोन्बधन भुवनम् ।। ३४६॥ इति तस्मिन् नरकलेवरदर्शनमृदूकृतमनसा नरपतिना। प्रतिपन्नविवेकविकल्पसरसमनुशोचितं सुचिरम् ॥ ३४७॥ बहुशः उपभुक्तविषधरमणिप्रभारञ्जिता इव ते येषाम् । अन्तरेव निर्यन्ति निवेशितप्रभाः पिच्छप्रारभाराः ।। ३४८॥ बर्हिणां तेषां रसितं पुलिन्दकेदारप्रविरलदुमेषु । नन्दयति तस्य तटनिर्झरेषु गिरिधूमकलुषेषु ॥ ३४९॥ ३४३. यरुव्वरिय° for · यरुभिण्ण'. परिणामो for परिणाहो. ३४६. निब्भरं° for °बंधणं. ३४७. वियप्पपसरमणु'. ३४९. तडि', तल° for तड. कलसेसु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy