SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ५६ णव- रोह-च्छेअ-सुअंध-विसम-वसुहा- विलंबिअपवाहा । घोलंति हिम- रसोआर - सिसिर - सलिला गिरि-ईओ ॥ ३५७ ॥ अग्घति णील-वण- राइ परि अरुम्मिल्लमाण - सोहग्गा । अहिणव- पडल-परिग्गह- गोर-ग्गामा दिसाहोआ ।। ३५८ ॥ सायं स मारुआसार सेअ - सद्दलिअ - काणणा होंति । गिम्हेच्चिअ जलआरंभ - कोमला महिहर - णिअंबा ॥ ३५९ ॥ सोत - कलसा ईओ पज्जत्त - कलंब - गंधिणो पवणा । घण - डंबरं विणा पाउसस्स तारुण्णअं गलइ ॥ ३६० ॥ बोलिंति गिम्हणिदं पहिआ लिंगाहिसेअ - सिसिरेसु । ऊढ - कलंबज्जुण - परिमले सुर -मंदिरंतेसु || ३६१ ॥ तह तत्त-णअर-रच्छा सहति मेहावलंबि-रवि- विंबा | धरणि - परिट्ठिअ - गिम्हा णह घोलिर - पाउसा दिअसा ॥ ३६२ ॥ वरि अ वसुहावि-जय- गइंद-सीअर - कआहिसेअ व्व । जाआ णिआह- परिणाम - धूसरा दिनअर-मऊहा ॥ ३६३ ॥ गउडवहो नवरोहच्छेद सुगन्धविषमवसुधाविलम्बितप्रवाहाः । घूर्णन्ते हिमरसावतारशिशिरसलिला गिरिनद्यः ॥ ३५७ ॥ राजन्ते नीलवनराजिपरिकरोन्मील्यमानसौभाग्याः । अभिनवपटलपरिग्रहगौरग्रामा दिशाभोगाः ॥ ३५८ ॥ सायं समारुतासारसेकशाद्वलितकानना भवन्ति । ग्रीष्म एव जलदारम्भकोमला महीधरनितम्बाः ।। ३५९ ।। स्रोतः कलुषा नद्यः पर्याप्तकदम्बगन्धिनः पवनाः । धनडम्बरं विना प्रावृषस्तारुण्यं गलति ॥ ३६० ॥ गमयन्ति ग्रीष्मनिद्रां पथिका लिङ्गाभिषेकशिशिरेषु । ऊढकदम्बार्जुनपरिमलेषु सुरमन्दिरान्तेषु ॥ ३६१ ॥ तथा तप्तनगररथ्याः शोभन्ते मेघावलम्बिरविबिम्बाः । धरणीपरिष्ठितग्रीष्मा नभोघूर्णनशीलप्रावृषो दिवसाः || ३६२ ॥ अनन्तरं च वसुधाधिपजयगजेन्द्रशीकर कृताभिषेका इव । जाता निदाघपरिणामधूसरा दिनकरमयूखाः ॥ ३३३ ॥ ३५७. पहा for 'पवाहा. 'रसोवार ३६०. पज्जेत. ३६३. सीयला for 'धूसरा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy