SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२ गउडवो महुमह - विअअ - पत्ता वाआ कह णाम मउलउ इमम्मि । पदम - कुसुमाहि तलिणं पच्छा - कुसुमं वण-लआण ॥ ६९ ॥ लग्गिहि ण वा सुअणे वयणिज्जं दुज्जणेहि भण्णंतं । ताण पुण तं सुअणाववाअ - दोसेण संघडइ ॥ ७० ॥ पर-गुण- परिहार- परंपराएँ तह ते गुणण्णुआ जाओ । जाहिं चित्र जह गुणेहि गुणिणो परं पिसुणा ॥ ७१ ॥ जं णिम्मला विखिति हंत विमलेहि सज्जण-गुणेहिं । तं सरिसं ससि - अर-कारणाऍ करि-दंत-विअणाए ॥ ७२ ॥ जाण असमे हि विहिआ जाअइ जिंदा समा सलाहा वि । जिंदा वि हि विहिआ ण ताण मण्णे किलामेइ ॥ ७३ ॥ दंतु णिअअ - गुण - गारवम्मि अद्दिदु-पर- मुह-च्छाआ । गरुआ स- सील- दोला अमाण-पर- दिट्ठ- मुह-राआ ॥ ७४ ॥ बहुओ सामण्ण - महत्तणेण ताणं परिग्गहे लोओ । कामं गआ पसिद्धिं सामण्ण- कई अओच्चे ।। ७५॥ मधुमथविजयप्रयुक्ता वाक् कथं नाम मुकुलयत्वस्मिन् । प्रथमकुसुमात् तर्लिन पश्चात्कुसुमं वनलतानाम् ॥ ६९ ॥ लगिष्यति न वा सुजने वचनीयं दुर्जनैर्भण्यमानम् । तेषां पुनस्तत्सुजनापवाददोषेण संघटते ॥ ७० ॥ परगुणपरिहारपरंपरया तथा ते गुणज्ञा जाताः । जातास्तैरेव यथा गुणैर्गुणिनः परं पिशुनाः ॥ ७१ ॥ यन्निर्मला अपि विद्यन्ते हन्त विमलैः सज्जनगुणैः । तत्सदृशं शशिकरकारणया करिदन्तवेदनया ।। ७२ ।। येषामसमैर्विहिता जायते निन्दा समा श्लाघापि । निन्दापि तैर्विहिता न तेषां मन्ये कुमयति ॥ ७३ ॥ नन्दन्तु निजकगुणगौरवेऽदृष्टपर मुखच्छायाः । गुरवः स्वशीलदोलायमान परदृष्टमुखरागाः ॥ ७४ ॥ बहुः सामान्यमतित्वेन तेषां परिग्रहे लोकः । कामं गताः प्रसिद्धिं सामान्यकवयोऽत एव ॥ ७५ ॥ ७१. गुणुण्णया ७५. गुणत्तणेण for महत्तणेण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy