SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कविप्रशंसा सुअण-सहावे वि गओ जडम्मि कत्तो गुणो समुल्लसइ । रविणो वि जलम्मि ठिअं पडिबिंबमहोमुहं फुरइ ॥ ७ ॥ हरइ अणू वि पर-गुणो गरुअम्मि वि णिअ-गुणे ण संतोसो। सीलस्स विवेअस्स अ सारमिणं एत्तिअं चेअ ॥ ७६ ॥ इअरे वि फुरंति गुणा गुरूण पढमं कउत्तमासंगा। अग्गे सेलग्ग-गआ इंदु-मऊहा इव महीए ॥ ७७॥ णिव्वाडंताण सिवं सअलं चिअ सिवअरं तहा ताण । णिबडइ कि पि जह ते वि अप्पणा विम्हअमुर्वेति ॥ ७८ ॥ पासाम्म अहंकारी होहिइ कह वा गुणाण विवरुक्खे । गव्वं ण गुणि-गअ-मओ गुणत्थमिच्छंति गुण-कामा ॥ ७९ ॥ अहिलंघिऊण लोअं ठिआण एक्कत्तणेण गरुआण । बीआवेक्वी अवलंबिऊण कं मच्छरो फुरउ ॥ ८०॥ णिअ-मइ-संदेहोच्चिअ मइ-संदेहावलोअणे जाण । होति विआर-ट्टाणं ठिअ-रूआ ते ण लोअस्स ॥ ८१॥ सुजनस्वभावेऽपि गतो जडे कुतो गुणः समुल्लसति । रवेरपि जले स्थितं प्रतिबिम्बमधोमुखं स्फुरति ॥G॥ हरत्यगुरपि परगुणो गुरावपि निजगुणे न संतोषः। शीलस्य विवेकस्य च सारमेतदियदेव ॥७६ ॥ इतरस्मिन्नपि स्फुरन्ति गुणा गुरूणां प्रथमं कृतोत्तमासङ्गाः। अग्रे शैलाग्रगता इन्दुमयूखा इव मह्याम् ॥ ७७॥ निर्वतयमानानां शिवं सकलमेव शिवतरं तथा तेषाम् । निर्वर्तते किमपि यथा तेऽप्यात्मना विस्मयमुपयन्ति ।। ७८॥ पार्श्वेऽहङ्कारी भविष्यति कथं वा गुणानां विपरोक्षे। गर्वो न गुणिगतमदो गुणस्थमिच्छन्ति गुणकामाः ॥७१॥ अभिलइन्ध्य लोकं स्थितानामेकत्वेन गुरूणाम् । द्वितीयापेक्ष्यवलम्ब्य के मत्सरः स्फुरतु ॥ ८०॥ निजमतिसंदेह एव मतिसंदेहावलोकने येषाम् । भवन्ति विचारस्थानं स्थितरूपास्ते न लोकस्य ॥८१॥ ७६. असंतोसो; रमियध्वं for सारमिण. ८०. गुरुयाण; फुरइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy