SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अथ कविप्रशंसा इह ते जति कइणो जमिणमो जाण सअल-परिणामं । वाआसु ठिअं दीसइ आमोअ-घणं व तुच्छं व ॥ ६२॥ . णिअआऍच्चिअ वाआएँ अत्तणो गारवं णिवेसंता। जे एंति पसंसंचिअ जअंति इह ते महा-कइणो॥६३॥ दोगचम्मि वि सोक्खाइँ ताण विहवे वि होति दुक्रवाई । कच-परमत्थ-रासिआइँ जाण जाति हिअआई॥६४॥ उम्मिल्लइ लायण्णं पअअ-च्छाआएँ सकस-चआणं । सकअ-सकारुकरिसणेण पअअस्स वि पहावो ॥६५॥ ठिअमडिअं व दीसइ अठिअंपि परिडिअं व पडिहाइ । जह-संठिअं च दीसइ सुकईण इमाओ पयईओ॥६६॥ विणअ-गुणो दंडाडंबरो अ मंडंति जह णरिंद-सिरिं। तह टंकारो महुरत्तणं अ वा पसाहेति ॥६७॥ सोहेइ सुहावेइ अ उबहुजंतो लवो वि लच्छीए। देवी सरस्सई उण असमग्गा कि पि विणडेइ ॥ ६८॥ इह ते जयन्ति कवयो जगदेतद् येषां सकलपरिणामम् । वाचासु स्थितं दृश्यत आमोदधनं वा तुच्छ वा ॥ ६२ ॥ निजयैव वाचात्मनो गौरवं निवेशयन्तः। ये यन्ति प्रशंसामेव जयन्तीह ते महाकवयः॥६३ ॥दौर्गत्येऽपि सुखानि तेषां विभवेऽपि भवन्ति दुःखानि। काव्यपरमार्थरसिकानि येषां जायन्ते हृदयानि ॥६४॥ उन्मीलति लावण्यं प्राकृतच्छायया संस्कृतपढ़ानाम्। संस्कृतसंस्कारोत्कर्षण प्राकृतस्यापि प्रभावः ॥६५॥ स्थितमस्थितमिव दृश्यतेऽस्थितमपि परिष्ठितमिव प्रतिभाति । यथासंस्थितं च दृश्यते सुकवीनामेताः पदव्यः॥६६॥ विनयगुणो दण्डाडम्बरश्च मण्डयतो यथा नरेन्द्रश्रियम् । तथा टड्कारो मधुरत्वं च वाचं प्रसाधयतः॥६७॥ शोभयति सुखयति चोपभुज्यमानो लवोऽपि लक्ष्म्याः । देवी सरस्वती पुनरसमग्रा किमपि विनाटयति ॥६॥ ६: निसेवंता. ६४. णवर for होति. ६५. सक्कयपयाण. ६६. तहठियं व for परिठियं व. ६८. सुहावेइ व; कं न, किं न for किं पि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy